Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust

View full book text
Previous | Next

Page 215
________________ १५० छंदोनुशासन महाभडनिवह रयणभंडार समिद्धवि । उवगंधव्व नयरसमु पुहइवइत्णु तिणु जिम्व चयहिं विवेअवंत किवि ॥” ४३ ०तत्सङ्गीतं ढजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेवोपगन्धर्व सङ्गीतम् । यथा “ वजहिं गज्जिरघणमद्दल नच्चहिं नहयलअंगणि नव चंचलविज्जुल । गायहिं सिहि इह संगीअउ पाउसलच्छिहिं करइ जुआणह मण आउल ॥” ४४ उपगीतं तजैः । तजैरिति षोडशभिरष्टभिश्च यतिश्चेत्तदा तदेवोपगन्धर्वमुपगीतम् । यथा “जसु भुअबलु हेलुद्धरिअधरणि निसुणिवि वणयरगण उवगीउ सुविक्कमु । अज्जवि हरिसिअ नवदन्भंकुरदभिण पयडहिं कुलमहिहर पुलउग्गमु ।।" ४५ ०चूपौ गोन्दलम् । अष्टौ चतुर्मात्राः पञ्चमात्रश्च गोन्दलम् । यथा “ सइ विजुलअविउत्तउ तुहुँ जलहरकरि गुन्दलु निट्ठ न जाणसि विरहिअहं । इअ भणि चिंतवि किंपि अमंगल दइअहुं असुंपवाहु पलुट्टउ पंथिअहं ॥” ४६ ०षचता रथ्यावर्णक ठजैः । षण्मात्रश्चतुर्मात्रसप्तकं त्रिमात्रश्च रथ्यावर्णकं ठजैरिति द्वादशभिरष्टभिश्च यतिः । यथा “ विरह रहकई सुहय न जंपइ न हसइ जीवइ केवलु पिअपञ्चासइ । अहवा किन्ति उरत्थावण्णणु करिसहुं निच्छई मरिसहं तुहु जसु नासइ॥" ४७ ० तच्चच्चरी ढजैः। ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव रथ्यावर्णकं चचरी । यथा “ चच्चरि चारुचवहिं अच्छर किवि रासउ खेल्लहिं किविकिवि गायहिं वरधवलु । रयहिं रयणसस्थिअ किवि दहिअक्खय गिण्हहिं किवि जंमूसवि तुह जिणधवल ॥” ४८ ०अभिनवं तजैः । तजैरिति षोडशभिरष्टभिश्च यतिश्चेतदा तदेव रथ्यावर्णकमभिनवम् । यथा " किं अजवि माणंसिणि माणसि मणु विसट्टइ माणइ न पयाणउ रमणु । इअ संजाइण कोविण णावइ आरत्तयतणु अहिणवउग्गमि हिमकिरणु ॥” ४९ ०चूषचताश्चपलम् । तजैरिति वर्तते । चतुर्मात्रषट्कं षण्मात्रचतुर्मात्रत्रिमात्राश्चपलं । यथा “ सुरसरितुगतरङ्गसहोअर कित्ति चवल तुह वाठिउ जगु धवलइ । पुठि भमंति हु रिउ अवकित्तिहु

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260