Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
छंदोनुशासने तदेव कुमुदं भाराकान्तं यथा “कंचणभूसणछद्दिअ खंडिवि वसणुवि लहुइउ तुरिअ पलाइरिहिं । तुवि किच्छिण रमणस्थलभारकंतिहिं गम्मइ तुह रिउसुंदरिहिं ।” ३६ ०चूतौ कन्दोट्टम् । अष्टौ चतुर्मात्राः त्रिमात्रश्च कन्दोडें । यथा “किं झाइउ तिण अविचलचित्तिण किं निम्मलु तवु किउ समरिउमित्तिण । जं तुह मुहविन्भमहरु कंदोदृविसट्ट तरुणि चुंविज्जइ भमरिण ॥” ३७ ०षाचुता भ्रमरद्रुतं अजैः । षण्मात्रद्वयं चतुर्मात्रपञ्चकं त्रिमात्रश्च भ्रमरगुतम् । अजैरिति दशभिरष्टभिश्च यतिः । यथा “ कुसुमुग्गमु अजुणकेअइकुडयह पेच्छिवि कहवि हु न हु रइ मंडहिं । नवपाउसि संपइ पइसंतइ ओ जाइ निअंत भमर द्रओ हिंडहिं ॥” ३८ ०तत्सुरक्रीडितं ठजैः । ठजैरिति द्वादशभिरष्टभिश्च यतिश्चेत्तदा तद्भमरद्भुतं सुरक्रीडितम् । यथा “ सग्गु पहुत्तिहिं तुह परिपंथिहिं किउ अइसंकडु पुहइसर निच्छिउ । सच्छरगणसुरकीलिउं सक्कहिं नो (तो) हिंति नंदणपरिसरि इत्थिउ ॥” ३९ ०सिंहविक्रान्तं ढजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव भ्रमरद्रुतं सिंहविक्रान्तं यथा “ अच्छउ ता उब्भडभुअबलु चक्खुक्खेविण विहउयतु रिउभडहिअउ । सुरनरसीहविकंतचरिउ लंघेविणु ठिउ रेहइ पुहरइ सरतिलओ।" ४० ०कुडमकेसरं तजैः । तजैरिति षोद्वशभिरष्टभिश्च यतिश्चेत्तदा तदेव भ्रमरद्रुतं कुङ्कुमकेसरम् । यथा “ नयणविलासिण निजिअ कुवलअ कंतिकण्ड(ड)प्पिण कुडमकेसरनिअरु । उसणझलक्कइ हीरय विनडिय ससहरु वयणिण कांइ न मुद्धहि पवरु ॥” ४१ ०च्लू बालभुजङ्गमललितम् । च्ल इति लुप्तविभक्तिको निर्देशः । नव चतुर्मात्रा बालभुजङ्गमललितम् यथा “दुद्दमरिउ महिबाल भुअंगम ललिअझडप्पणि तुहं निच्छइ गरुडोवमु । जं पुण पुरिसोत्तिमसिरचूडामणि वुच्चसि ठुहईवल्लह तं निरुवम् ॥” ४२
षिचीदा उपगन्धर्व ठजैः षण्मात्रत्रयं चतुर्मात्रचतुष्टयं द्विमात्रश्चोपगन्धर्वम् । ठजैरिति द्वादशशैरष्टभिश्च यतिः । यथा “ गयघड तुरयघट्ट रहवूह

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260