Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
छंदोनुशासन
१४७ कदाम्नी नवकदलीपत्रा चेत्यर्थः ॥ यतिः सैव । स्कन्धकसमा यथा "गयपत्त परिग्गह सुमणसविरहिअ फलवजिअ तरुखंधसम । कण्टय परिचारिअ गिरिकंदरगय तुह रिउ वसहिं विमुक्ककम ।" एवमितरयोरप्युदाहार्यम् ।। २२ ०चूपावायामकम् । सप्त चतुर्मात्राः पञ्चमात्रश्चेक आयामकम् । यथा “आयामयधवलत्तणगुणकलिए पेच्छिवि केअइदलि अलिविलसिरु। संभरि पिअनयणई विरहज्जरजज्जरि अगमणु मुज्झइ पहिउ चिरु॥" २३ तत्काञ्चीदाम अजैः । अजैरिति दशमिरष्टाभिश्च चेद्यतिस्तदा तदायामकं काञ्चीदाम । यथा “अंगय फुडिअ तुडिअ नवकंचुउगुण दलिउ कंचिदामु सनिअसणु । तहिं तुहगुणसवणिण ऊससिअंगिहि अप्पडिहयसासणु हू मयणु ।” २४ । रसनादाम ठजैः। ठजैरिति द्वादशभिरष्टाभिश्च यतिश्चेत्तदा तदायामकं रसनादाम । यथा “तुह दंसणारंतिए सुन्दर मुद्धए सुणि जं किउ पञ्चल्लिउ । हारु निवि निवेसिउ रसणादामुवि थणसिहरोवरि घल्लिउ” । २५ । ०चूडामणिजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदायामकं चूडामणिः । यथा "बहुविहसमरंगणि खणिण नवनवजयसिरि जं पई परिणिज्जइ । निवचूडामणि तुह कित्तिहिं मंगलकारणि तं जगु धवलिज्जई ॥" २६ षचूतैः कृतान्यायामकादीन्युपात् । षण्मात्रेण चतुर्मात्रषटकेन त्रिमात्रेण कृतान्यायामकादीनि चत्वार्यपि उपात्पराणि भवन्ति । उपायामकं उपकाञ्चीदाम उपरसनादाम उपचूडामणिरित्यर्थः । यतिरपि सैव । तत्रोपायामकम् । यथा "तणुअंगिहिं लोअणनलिणिहिं उअ आयामिण केअइदलु निजिओ। वयणुल्लई कतिकडप्पिण तह मयलंछणमंडलु अवहत्थिओ।" एवमन्यान्यप्युदाहरणीयानि।। २७ ०चूदौ स्वमकम् । अष्टौ चतुर्मात्रा द्विमात्रश्च स्वप्नकम् । यथा "पिउ आइउ निवडिउ पइहिं सपणयवयणिहिं अणुणिवि माणु सुआविअ । इअ सिविणयभरि आलिंगिमि जाम्वहिं ताम्वहिं सहि हय कुक्कडि इडिअ ॥" २८ ०तद्भुजङ्गविक्रान्तं ठजैः। ठजैरिति द्वादशभिरष्टभिश्च

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260