Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust

View full book text
Previous | Next

Page 219
________________ १५४ छंदोनुशासन परं गुरुः स्थाप्यः । ततः स्थापितलघोः प्राक् पृष्ठे पूर्वविधिरिति पूर्वस्य प्रथमविकल्पस्य सर्वगुरोविधिविधान, प्रथमविकल्पे यो वर्णः स चेह गुरुरेव । यथा एवं सर्वलघुविकल्पं यावदयं विधिः करणीयः । यथा | sss | ।ऽऽ | s। 5 | ।। s | sऽ। | । ऽ । | ऽ ।। | ।।।। समयभेदकृद्वर्जमिति समयोऽभ्युपगमस्तभेदकारी विकल्पः प्रस्तारक्रमायातोऽपि वजनीयः, सङ्ख्यायां न गणनीय इत्यर्थः । अस्य चार्द्धसमादावुपयोगः । इति समवृत्तप्रस्तारः । अर्द्धसमप्रस्तारे त्वर्द्धस्य प्रस्तारः कार्यः । यथा व्यक्षरपादद्वयस्य सर्वगुरोः ऽ ऽ ऽ ऽ आद्यगुरोरधोलघुस्ततः परमुपरि सममिति परतो गुरुत्रयं स्थाप्यं । ऽऽऽ पुनः प्राक्कल्पाद्यगोऽधो ल इति प्रथमपादद्वितीयगुर्वक्षरस्वाधोलघुः, परतस्तु परमुपरि सममिति गुरुद्वयं, ततः प्राक् पूर्वविधिरित्यादौ गुरुः स्थाप्यः ऽ । ऽ ऽ अनया रीत्या सर्वलघु यावत् षोडशभेदाः SS SS SS SS SS SSll | 555 Isislissilisi 5।ss, ।।ऽऽ।ऽ।ऽ।।। i।।ऽऽ ।।।।।।।।।।।। एषु प्रथमषष्ठैकादशषोडशाः समवृत्तभेदत्वेनाभ्युपगतार्द्धसमवृत्तभेदकारित्वाद्वर्जनीयाः ततः शेषा द्वादश शुद्धार्द्धसमभेदाः । विषमप्रस्तारे तु पादचतुष्टयस्य प्रस्तारः कार्यः । यथा यक्षरपादचतुष्टयस्य सर्वगुरोः ऽs,ss,ss, 55 प्राक्कल्पाद्यगोऽधो ल इत्याद्यगुरोरधो लघुः स्थाप्यः ततः परमुपरि सममिति परतो गुरुसप्तकं स्थाप्यं । sssssss, पुनः प्रथमपादद्वितीयगुर्वक्षरस्याधो लघुः परमुपरि सममिति परतो गुरुषटकं ततः पाक् पूर्वविधिरित्यादौ गुरुः स्थाप्यः 5, ।, sssss 5 अनया रीत्या सर्वलघु यावत् षट्पञ्चाशदधिकं शतद्वयं भेदाः, तेषां मध्यात् समार्द्धसमरूपत्वेन अभ्युपगतविषमप्रस्तारभेदकारित्वात् प्रथमो द्वितीयात् सप्तदशः सप्तदशोऽन्त्यभेदं

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260