Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
छदोनुशासन कालत्तणु नहु निवचूलामणि कवलई ॥" यूषी चावमृतम् । तजैरिति वर्त्तते । चतुर्मात्रषटकं षण्मात्रचतुर्मात्रद्वयं चामृतम् । यथा " उपहयअमय कमहमअहविदूसहु चंदणपंकुवि जलइ लयाहरुवि । ३५ तुह विरहिण तहि तणुंअगिहि सुहय सुहाइ न किंपि वि पसिअहि दय करिवि ॥" ५१ ०च्लदो सिंहपदम् । तजैरिति वर्त्तते । नव चतुमात्रा दिमात्रश्च सिंहपदम् । यथा “ जावयरसरंजिअ वरकामिणिपय पढिविबिहिं लंछिइ जइ किर आसि सइ । संपइ हयवणगयरुहिरारुणसीहपयंकिअ तुह रिउघरइंति पिच्छिअहि ।।" ५२ ०तदीर्घकं द्वजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव सिंहपदं दीर्घकम् यथा “दीहरभुअदंडविडंविअसुरसिंधुरकरु उरयडतुलिअविसालसिलायलु । उन्भडकोअंडपयंडिमहसिअधणंचउ पिउ एकंगिण जिणइ वेरिबलु ।।" ५३ ०षः कलकण्ठीरुतम् । ढजैरिति वर्त्तते । षण्मात्रश्चतुर्मात्राष्टकं च कलकण्ठीरुतम् । यथा “मिउ मलयसमीरमुअंगिहिं अहिणवपल्लव दिठिहिं कलयंठीरुउ कन्नहिं । विसकंदलिसन्निह मुद्धह दूसह खणि खणि पाणंतिउ मुच्छाभरु अप्पहिं ।।" ५४ ०षाचूदाः शतपत्रम् । ढजैरिति वर्त्तते । षण्मात्रद्वयं चतुमात्रषटकं द्विमात्रश्च शतपत्रं । “यथा एक्कु पसारइ जइ दिअवइ कर तुवि मउलइ सयवत्तु निरारिओ आओलउं । पहु तुह पुण करसरसीरुहु दिअवइलक्खिवि दिट्ठइ फुडु विअसइ अग्गलउं ।" ५५ ०च्लतावतिदीर्घ ढः । चतुर्मात्रनवकं त्रिमात्रश्चातिदीर्घ ढजैरिति चतुर्दशभिरष्टभिश्च यतिः । यथा " जइ जाहिं सुरसरिअ जइ गिरिनिज्झर सेवहिं जइ पइसहि काणणतरुसंडय। रिउ निव तुवि नवि छुट्टहिं पहु तुज्झु पयावहु कालहु अइदीहिहरभुअदंडय ।।” ५६ पाचूता मत्तमातङ्गविजम्भितम् । ढजैरिति वर्त्तते । षण्मात्रद्वयं चतुर्मात्रषट्कं त्रिमात्रश्च मत्तमातङ्गविजम्भितं । यथा " पयडिअलंछण मयलेहिण उल्लासिअकरदंडिण तारा हरणिणनिसिअरिण । उअनीसंकिण भउ विरहिणि जणहु जणिज्जइ असमु मत्तमायंगविअंभिइण ।।"

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260