Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust

View full book text
Previous | Next

Page 213
________________ १४८ छंदोनुशासन चेद्यतिस्तदा तदेव स्वप्नकं मुजङ्गविक्रान्तम् । यथा “तुह रणि नट्ठ रसालि गय अरि कारणि इणि किर भुअंगविकंतय । ताहं विलासभवणि पुरि लीलावणि परिअंचहिं नवसहिं चिरु गयभय ॥ " २९ • ताराध्रुवकं ढजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव स्वप्नकं ताराध्रुवकम् “ तुह रिउ वणगय दिसि मोहिअ ताराधुव अवलोअहिं जाम्वहिं अवहिअ बाहजलाविलनयण निहिं न हु ताम्वहिं हुअ हिअडइ मरणासंकिअ॥" ३० नवरङ्गकं तजैः । तजैरिति षोडशभिरष्टाभिश्च यतिश्चेत्तदा तदेव स्वप्नकं नवरङ्गकम् । यथा “दहिअवरवयघणचंदणमालिअनवनवरंगयवावउ निअवि। पिअ गाढोकंठासरलिअभुअजुओ अवरुडइ रइरसभरकंदलिअ॥” ३१ विश्वीः स्थविरासनकम् । तजैरिति वर्तते । षण्मात्रत्रयं चतुर्मात्र चतुष्टयं च तजैर्यतिश्चेत्तदा स्थविरासनकम् । यथा “ दारविवजिअ विसयपरंमुह खलिअगइक्कम अइपसरिअवेविअ । वेरग्गिण तवसित्तु पवज्जिवि छिअ थेरासणि तुह तरुण विविरिअ॥” ३२ ०चषौ सुभगम् । तजैरिति वर्तते । सप्त चतुर्मात्राः षण्मात्रश्च सुभगम् । यथा “जलइ सरोवरि नीलप्पलवणु वणि लय फुल्लिअ नहयलि हिमकिरणु । विरहरहकई तुह तणुअंगिहिं सुहय विणिम्मिओ जल थल नहु जलणु ॥' ३३ ०षचीपचदाः पवनध्रुवकं ढजैः । षण्मात्रश्चतुर्मात्रचतुष्टयं षण्मात्रचतुर्मात्रद्विमात्राः पवनध्रुवकं । ढजैरिति चतुर्दशभिरष्टभिश्च यतिः । यथा “ बहुहयखरखुरखंडिअमहिउद्विआई रिउवहुनीसासपवणधुइ । जसु पयाणछणि अच्छिजुअल अणिमिसनयणत्तणु सुरसुंदरि निंदहिं ।। " ३४ ०पचापचिदाः कुमुदं अजैः । षण्मात्रश्चतुर्मात्रद्वयं षण्मात्रश्चतुर्मात्रत्रयं द्विमात्रश्च कुमुदम् । अजैरिति दशभिरष्टाभिश्च यतिः । यथा "तरुलच्छि विवजिउ मुच्चाइ लोइण सव्ववि ईसर कयअणु सरणु । मउलियकमलायर निसि अलि मेल्लिवि सेवहिं विअसंतउं कुमुअवणु ॥" ३५ तद्भाराकान्तं ठजैः । ठजैरिति द्वादशभिरष्टभिश्च चेद्यतिस्तदा

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260