Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust

View full book text
Previous | Next

Page 207
________________ छंदोनुशासन ८८ 'तुहु मुहु लायन्नतरंगिणीए, झलकन्तउ कन्तिकरंबिअउ । सोहइ निम्मलवगुलमंडलु, जलमज्झि नाइ ससिबिंबिअओ " । ५६ । अत्रैकः । एवं तावद्वा पञ्चपञ्चाशद्भेदा चतुष्पदी । उभये दशोत्तरं शतमन्तरसमा - चतुष्पद्यो वस्तुकानि वा । २१ ● आन्तरसमा एव द्वितीय तृतीयांहिव्यत्ययेऽर्द्धसमाः, द्वितीयतृतीयपादयोर्विपर्यये सत्यन्तरसमा एव दशोत्तर - शतसंख्या अर्द्धसमा संज्ञाः । एवग्रहणं सर्वसाम्यार्थम् । तेनासामपि तान्येव चम्पक कुसुमादीनि नामानि भवन्ति । तत्राजे सप्त समेऽष्टेत्यन्तरसमाचम्पक कुसुमम् । तदेव द्वितीयतृतीयां हि विपर्ययेऽर्द्धसमाचम्पककुसुमम् । यथा “गोरीगोट्ठि, दरफुरिओट्ठि । कलहंसीगइ कलहे लग्गइ " । ५७ । मुखपङ्क्तिरर्द्धसमा ॥ यथा " कृव ( किम्ब) कण्णकलिंग परज्जिआ, ठिम नरवइ सान विवज्जिआ । न हु कोइ अभिट्टइ अणिअवहि, कहिं वरि जयदृद्दु कण्ह कहिं” । ५८ । इत्यादि । २२ । ० द्वित्रिचतुर्भिर्लक्षणैर्मिश्रा सङ्कीर्णा ॥ द्वाभ्यां ध्रुवाया अहिलक्षणाभ्यां त्रिभिः चतुर्भिर्वा एकत्र मिश्रा संकीर्णा नाम चतुष्पदी । तत्र द्वाभ्यां सङ्कीर्णा । यथा " चूडल्लउ वाहोहजलु, नयणा कुंचुवि समघण । इअ भुंजि रइथा दूहडा पंचविकामदु पंचसर ।" । ५९ । त्रिभिर्यथा " वायाला फरसा विधणा गुणिहिं विमुक्का प्राणहर । जह दुज्जणसज्जणजणपउरि तेभ्व पसरु न लहंति सर ।" । ६० । यथा वा "चूड्डलओ चुण्णी होइसइ मुद्धिकओ - लिनिहित्तउ । निद्दद्धउ सासानिलिण, बाहसलिलसंसित्तओ ।" । ६१ । चतुभिर्यथा “तं तेत्तिउ बाहाहजलु, सिहिणं नरि विनपत्तु । छिमिछिमिति गंडस्थलहिं, सिमिसिमिविसिमिवि समत्तु । ” । २३ । ० समैपादैः सर्वसमा || तुल्यकलैश्चतुर्भिः पादैः सर्वसमा चतुष्पदी तद्विशेषानाह । २४ । पचौ ध्रुवकम् ॥ पञ्चमात्रचतुर्मात्रौ गणौ यस्य पादे तद्ध्रुवकम् । यथा “जइवि संखु करि तु ध्रुवु मुणिउ हरि । जं विरहभी अइ, अणुसरिउ सिरिअ । " । २५ । ० चौ दः शशाङ्कवदना । द्वौ चतुर्मात्रौ द्विमात्रश्चैकः १४२ यथा

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260