Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
छंदोनुशासन
१४१
८८
97
66
-
रिनो (खो) लि सहन्ति । लावइ महुलच्छीविणिवेसिअ कज्जलतत्थयपंति ।” । ४७ । एवं पञ्च । तथा समे त्रयोदश ओजे चतुर्दश कुसुमितcanीहस्त । यथा “ जगु नीसेसुवि निज्जिणिउ, निरुगव्विरु विसमस्थउ । उज्झइ सरलदलंगुलिउ, कुसुमिअकेअइहत्थउ " । ४८ । समे त्रयोदश ओजे पञ्चदश कुञ्जरविलसितम् यथा । 'सल्लइ पल्लव कवलप्पणु, रेवानइजलिभज्जणु । तं कुञ्जरविलसिउ सुमरइ, गयविरहिओ करेणुगणु । । ४८ । समे त्रयोदश ओजे षोडश राजहंस । यथा जइ गङ्गाजलि धवलि, कालइ जउणाजलि जइ वित्तओ । रायहंसि नहु वुट्टु न तुट्टु सुज्झत्तणु तुवि ते उ" । ४९ । समे त्रयोदश ओजे सप्तदशाशोकपल्लवच्छाया । यथा “ वयणु सरोजु नयण कुवलयदल, हासु नवफुल्लिअमल्लिकरपाय । असोअपल्लवच्छाय सइजि, कुसुमाउह भल्लि ' । ५० । एवं चत्वारः । समे चतुर्दश ओजे पञ्चदशानङ्गललिता । यथा “पलिअ केस चल दसणावलि, जर जज्जरइ सरीरबल । सव्विवि गलिहिं अणंगललिअ, किज्जउ धम्मु महंतफलु " । ५१ । समे चतुदेशओजे षोडश मन्मथविलसितम् । यथा “ मयवस तरुणिविलोअणतरलु, कलेवरु संपइ जीविउ । मेरहहु रमणीअणि सहु संगु, चयहु हयवम्महविलसिउ " । ५२ । समे चतुर्दश ओजे सप्तदश ओहुल्लणकम् । यथा " महुरसु घुटिउ जेहिं जहिच्छह, ते अलि दीसंतभमंत । मालइओ हुल्लणउं करंतिण, किं साहिओ पई हेमंत" । ५३ । वारङ्गडीत्यन्ते । एवं त्रयः । समे पञ्चदश ओजे षोडश कज्जललेखा । यथा कजललेहाविललोअणहं, गलिअंसुजलिणं पम्हुट्ठओ । अहरालत्तयरसु सामरिसु, तुह रिउवहुनयणि पइओ " । ५४ । समे पञ्चदश ओजे सप्तदश किलकिञ्चितम् यथा “ तरुणी किलकिचिअई विसहि, ससिजोन्हसमुज्जल रतडी । मल्लिअ फुल्लडं परिभलसारइ, जउ तउ गय मग्गहु वत्तडी । ५५ ।” एवं द्वे । समे षोडश ओजे सप्तदश शशिबिम्बितम् ।
८८

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260