Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
छंदोनुशासन स्वनच्छलेन ॥” १२ नभभ्रा नभिरा मकरावली ।। ओजे नभभराः युजि नो भत्रयं रश्च । यथा “ मकरकेतुभटस्य विराजते वरतनुर्ध्वजयष्टिरिव प्रगुणीकृता । मुदुकपोलतले दधती नवां मृगमदस्तबकैलिखितांमकरावलीम् ॥" १३ °मसागाः सभासाः करिणी ॥ ओजे मः सगणद्वयं गुरुश्च । ' युजि सो भगणद्वयं सश्च । यथा “ चन्द्रो मत्तकरीन्द्र इवायं दलितोदामतमस्तरुगहनः । क्रीडत्यम्बरपस्वलमध्ये स्फुटताराकरिणीभिरनुसृतः ॥" १४ साज्गाः सभाः प्रबोधिता ॥ ओजे सद्वयं जगौ च । युजि सभरलगाः । यथा “ तरुमूलगृहाः क्षपाक्षये नृप निद्रां जहति द्विषस्तव । विटपान्तकुलायनिष्पतत्पतगश्रेणिरवैः प्रबोधिताः॥" १५ नारल्गा नजज्रा अपरवक्त्रम् ॥ ओजे नगणद्वयं रलगाश्च । युजि नजजराः । यथा " नृपवर भवदीयवर्णनं निखिलमुखै रचयन् पुरातनैः । अधिकमपरवत्क्रमीहते श्रुतिपठनाय चतुर्मुखोऽधुना' एतौ वैतालीयभेदौ । १६ ०गान्तं पुष्पिताना ।। अपरवक्त्रमेवौजयुजोर्गान्तं पुष्पितामा । यथा “ स्मर इव शयितः कयाथ शोकेप्यपदहनेन जगज्जयाय नुन्नः। सपदि यदिषवोऽस्य पुष्पिताग्रप्रसवमिषात्प्रगुणाः परिस्फुरन्ति ।” १७ ०साज्गगाः स्भर्या मालभारिणी ।। ओजे ससजगगाः । समे सभरयाः । यथा “ इह वासकसज्जिका विलासं वहते शारदशर्वरीवरेण्यम् । अवतंसितकैरवोज्ज्वलश्रीविकसत्तारकमालभारिणीयम्' नितम्बिनीत्यन्यः । औपच्छन्दसिकभेदावेतौ १८ ०भातल्गा न्जन्सगा विलसितलीला । औजे भद्वयं तलगाश्च । युजि नजनसगाः । यथा " विक्त्रनिरीक्षणभङ्गिप्रणयी भ्रमति धनुर्विलसदिषुरनङ्गः। भृत्य इवाशु यदाज्ञां विदधद्रमयति सा नवविलसितलीला ॥"१९ ०प्रन्जनलगा अन्जभजनसाष्टेमानिनीः ।। ओजे भरनजनलगाः । जैरिति दशभिर्यतिः । युजि नजभजनसाः टैरित्येकादशभिर्यतिः । यथा “मानभतामिदं तृणमिव जीवितमिति न किं कलयसि शात्सि रोहिणि न यत् त्वमपि निजपतिम् । दक्षसुते कलङ्कय पितृगोत्रमलमधुना चिरमथ मानिनीजनवधानुमतिघटनया' २०

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260