Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
८४
छंदोनुशासन कान्तां, शरणमयि पथिक हतक झगिति जहिहि वनान्तम् ॥' अत्र प्रतिपादं चतुभिर्यतिरिति कश्चित् । पदचतुरूज़वदापीडोऽपि चतुर्विंशतिधेति तन्मध्यात्पूर्वाचार्यानुरोधेन भेदत्रयस्य नामान्युच्यन्ते । ४९ ०स आद्यस्य द्वितीयादिना व्यत्यये कलिकालवल्यमृतधारा: ।। स आपीड आद्यस्य पादस्य द्वितीयतृतीयतुर्यैः पादैविपर्यासे यथासंख्यं कलिकादयो भवन्ति । तत्राद्यस्य द्वितीयेन व्यत्यये कलिका यथा “करकलितनिशितकरवालः, सुचिरमवनिपालः । प्रथुमदरिपुनृपतिबलदलनकालः, त्वमिह जय निजविलसितपरिदलितकलिकालः ॥” मञ्जरीति पिङ्गलः । आद्यस्य तृतीयेन व्यत्यये लवली यथा “ त्वयि जलधिमनुवलति नृपमुखवासः, समजनि निखिलदिगवलानाम् । सुरभिबहुरजोभिः, तरलतुरगनिक रखुरमृदितमृदुलवलीनाम् " आद्यस्य तुर्येण व्यत्ययेऽमृतधारा यथा “प्रणयवति सखि समुपहसितमनसिशयरूपे, प्रणयमनुसर क इव मानः । स्रवति वचनमपि मधुरमिह यदस्य, सततममृतधाराम्” पिङ्गलस्तु पदचतुरूद्धभेदानेतानाह । यथा “ जनयति महतीं प्रीतिं हृदये, कामिनां चूतमञ्जरी। मिलदलिचक्रचञ्चपरिचुम्बितकेसरा, कोमलमलयवातपरिनर्तिततरुशिखरस्थिता" । विरहविधुरहूणकान्ताकपोलावदातम्, परिणतिदरपीतपाण्डुच्छवि लवलीफलं निदाधे । जयति हिमशीतलं, पाण्डवस्वादु तृष्णाहरं सुन्दरम् " ॥ यदि वाञ्छसि कर्णरसायनं सततममृतधाराभिः, यदि हृदि वा परमानन्दरसम् । भ्रातः शृणु धरणीधरवाणीममृतमयीं, तत्काव्यगुणभूषणामिति" पदचतुरूर्वप्रकरणं सप्तभिः । ५० °स्जस्ला न्सज्गा भजल्गा स्जसज्गाः पादेषद्गता॥ यस्य प्रथमे पादे सजसलाः । द्वितीये पादे नसजगाः । तृतीये पादे भनजलगाः। चतुर्थ पादे सजसजगास्तद्वत्तमुद्गता । यथा “वत चन्द्रिका जलमशेषमुपरमयितुं चकोरकाः । शक्यमिह न खलु तत्परितः पिबतोद्गतां सपदि चन्द्रलेखिकाम् ' ५१ नभगास्तृतीये सौरभकम् । उद्गतैव तृतीये पादे रनभगाश्चेत्सौरभकम् । तृतीय इति

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260