Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust

View full book text
Previous | Next

Page 196
________________ छंदोनुशासन मल्हणक सुभगविलास केसेर रावणहस्तक सिंहविजृम्भित मकरन्दिका मधुकरविलसित चम्पककुसुमावर्ताः । १० । मणिरत्नप्रभा कुड म तिलक चम्पकशेखर क्रीडनक बकुलामोद मन्मथतिलक मालाविलसित पुण्यामलॅक नवकुसुमितपेल्लवाः । ९ । मलयमारुत मदनीवास माङ्गलिको भिसारिका कुसुमनिरन्तर मदनोदक चन्द्रद्योत रत्रावल्यः । ८ । भ्रूचणक मुक्ताफैलमाला कोकिलावली मधुकरवृन्द केतकीकुँसुम नवविद्युन्माला त्रिवलीतरङ्गकाणि ।७। अरविन्दैक विभ्रमविलसितवैदैन नवपुष्पन्धय किन्नरमिथुनविलास विद्याधैरलीला सारङ्गः । ६ । कामिनीहीसापदोहक प्रेमविलास काञ्चनमाला जलधेरविलसिताः । ५ । अभिनवमृगाङ्कलेखा सहकारकुसुममारी कामिनीक्रीनक कामिनीकङ्कणस्तकाः । ४ । मुखपालनतिलक वसन्तलेखा मधुरालापिनी हस्ताः ।३। मुखपतिक्त कुसुमलतागृहे ।२। रत्नमालेति पञ्चपञ्चाशद्भेदाः ॥ ओजयोः सप्तद्याः षोडशान्ताः कलाः समयोस्ता एवैकाधिकाद्याः सप्तदशान्ताः प्रत्येकं यत्र भवन्ति सा चतुष्पदी चम्पककुसुमादिसंज्ञा । अयमर्थः-ओजे सप्त कलाः समे सैकाद्या अष्टाद्याः सप्तदशान्ता यत्र भवन्ति सा चम्पककुसुमादिभेदेन दशविधा । एवमोजेऽष्टकलाः समे नवाद्याः अष्टाद्याः सप्तदशान्ता यत्र भवन्ति सा मणिरत्नप्रभादिभेदन नवविधा । तथा ओजे नव समे सैकाद्याः दशाद्याः सप्तदशान्ता यत्र भवन्ति सा चतुष्पदी मलयमारुतादिभेदेनाष्टविधा। यावदोजे षोडश समे सप्तदश यत्र भवन्ति सा रत्नमालासंज्ञा चतुष्पदी । एवं पञ्चपञ्चाशच्चतुप्पदीभेदाः । तत्रौजे सप्त समेऽष्टौ चम्पककुसुमम् । यथा “ अंगचंगिमजइ गोरंगिहिं । चंपयकुसुम ता कह अग्घहिम्” १ ओजे सप्त समे नव सामुद्रकम् । यथा “जइ वोल्लइ, घणउकंठिअ । सा मुद्दओ मुहु कलयंठिअ' २ ओजे सप्त समे दश मल्हाणकं यथा "कहिं हंसिहि, तल्लोव्वेलणउं । जउ दीसइ, गओ तहिं मल्हणउं"

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260