Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust

View full book text
Previous | Next

Page 200
________________ छदोनुशासन एवं षट् । तथा ओजे द्वादश समे त्रयोदश कामिनीहासो यथा “ मणहरु तुहु मुहसररुह, रयणीअरविन्भमु धरइ। कामिणिहासविलासुवि, जोण्हापसरहु अणुहरइ ।” ४१ । ओजे द्वादश समे चतुर्दशापदोहको यथा " एत्थु करिभि भणि काई प्रिउ, न गणइ लग्गी पाइ । छद्देविणु हउं मुक्की, अवदोहय जिम्व किर गावि ।” ४२ ओजे द्वादश समे पंचदश प्रेमविलासो यथा । कित्तिओ वण्णउं भयणु, किअउ जिण सोवि नारायणु । तहु गोवाली अणहु, घणपिम्मविलासपरायणु ।' ४३ । ओजे द्वादश समे षोडश काश्चनमाला । यथा “दीसइ सुरधणुलट्ठी, साम्बलगोरवण. सोहिल्ली । मरगयकंचणमाली गं घणलच्छिहि कंठि नवल्ली।" ४ ४ । ओजे द्वादश समे सप्तदश जलधरविलसिता। यथा “ पिक्खिऊण गयणयलि नवजलहरविलसिअ चलविज्जल । संभरंति, निअपिअहं, पहिअदइअ गलिअंसुअकज्जल ।” ४५ । एवं पञ्च । तथा ओजे त्रयोदश समे चतुर्दशाऽभिनवमृगाङ्कलेखा । यथा “ नहयलवराहदाढिआ, वारुणिवहूइ णिडालिआ । अहिणवमिअंकलेहिआ उप्पइ पीइं निहालिआ ।” ४६ । ओजे त्रयोदश समे पञ्चदश सहकारकुसुममारी । यथा “वणलच्छिकणयरमणिआ, कुसुमाउहविजयपडाइया । सहयारकुसुममंजरी, ओअह महुसमएण पयडिआ।” ४७ ओजे त्रयोदश समे षोडश कामिनीक्रीडनकम् । यथा “नहलच्छि भालतिलअओ, दिसिकामिणिकीलणगंदुअओ । रेहइ पुप्फमयंकओ, मयणाहिसेअअमयकलसओ ४८"। ओजे त्रयोदश समे सप्तदश कामिनीकङ्कणहस्तको। यथा “कवणु सु धन्नउ जिण विणु कामिणिकंकणहत्थओ विअलहिं । अन्नु कि एम्वइ ससिमुहि हिंडइ उन्नमिइहिं करकमलिंहिं ।" एवं चत्वारः । ४९ । तथा। ओजे चतुर्दश समे पञ्चदश मुखपालनतिलकः । यथा “इह माहवि वम्महनिलय, मलयानिलहल्लिरकिसलय । ओ दीसहिं कुसुमाओलय, कामिणिहुं मुहवालणतिलय।" ५१ ओजे चतुर्दश समे षोडश वसन्तलेखा । यथा “ कुविदो मयणो महाभडो,

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260