Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust

View full book text
Previous | Next

Page 195
________________ १३० छंदोनुशासन शान्तकलौघेभ्यस्त्रिभिरतुरुयैस्तुत्यातुल्यैः तुरुयैर्वार्द्ध पादा यत्र भवन्ति सा विदग्धगोष्ठी गरिष्ठा षट्पदी ध्रुवा । षटपदीषु चाद्यस्य पादस्य द्वितीयेन तृतीयस्य षष्ठेन चतुर्थस्य पञ्चमेनानुप्रासः कर्तव्यः । चतुष्पदीष्वाद्यस्य द्वितीयेन तृतीयस्य चतुर्थेन । अन्तरसमासु सङ्कीर्णासु च प्रायेण द्वितीयस्य चतुर्थेनानुप्रासः कार्यः । तत्र षट्पदीभेदानाह । १५ तृतीयषष्ठयो. दशादिसप्तदशान्ताः कलाः शेषेषु, सप्त षट्पदी, षट्पदजातिरष्टधा । तृतीयषष्ठयोः पादयोः दशादयो मात्रा एकैकवृद्धया यावत् सप्तदश । अन्येषु चतुर्पु पादेषु सप्तैव यत्र भवन्ति, सा षट्पदजाति म षट्पदी भवति । सा च दशादीनां सप्तदशान्तानामष्टविधत्वादष्टधा । तत्राद्या यथा “ इअ नारिहिं रससारिहिं, मुहपरिमललुद्धओ। दुरु ढोल्लइ, नहु मेल्लइ, छप्पयगणु मुद्धओ" ? एवं शेषभेदेपूदाहार्यम् । १६ ०अष्टौ उपजातिः । तृतीयषष्ठयोः पादयोर्दशादिसप्तदशान्ताः कलाः शेषेष्वष्टौ चेत्तदोपजातिर्नाम षट्पदी । पूर्ववदष्टधा । तत्राद्या यथा “इअ उवजाइहिं, सुरहिअवाइहिं, गुंजिरघण छप्पउ उववणसारओ, केअइफारओ, कसु नवि रइ अप्पओ" २ एवं शेषभेदेषूदहार्यम् । १७ ०नवावजातिः तृतीयषष्ठयोः पादयोर्दशादि सप्तदशान्ताः कलाः शेषेषु नव चेत्तदाऽवजाति म षपदी। पूर्ववदष्टधा। तत्राद्या यथा “इअ वणराइहिं, अहिणवजाइहिं, छप्पओ परिभमइमालइरत्तओ, महुरसे भत्तओ, जलयागमसमइ” ३ एवं शेषभेदेषूदाहार्यम् । एवं षटपदजात्युपजात्यवजातीनां प्रत्येकमष्टविधत्वाच्चतुर्विंशतिधा षटपदी । १८ ० चतुष्पदी वस्तुकं वान्तरसमार्द्धसमा संकीर्णा सर्वसमा च ॥ वस्तुकमिति चतुष्पद्या एव नामान्तरं, तुरुयसमपादा तुरुयविषमपादा च अन्तरेण व्यवधानेन समान्तरसमा । तुल्यप्रथमद्वितीयपादा तुल्यतृतीयचतुर्थपादा चार्धं सममस्या अर्द्धसमा । व्यामिश्रा सक्कीर्णा । तुल्यचतुष्पदा सर्वसभा । तत्रान्तरसमाः प्राह । १९०चतुष्पदी कला ओजे सप्ताद्याः षोडशान्ताः समे प्रत्येकं सैकाः सप्तदशान्ताः चम्मककुसुम सामुद्रक

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260