Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust

View full book text
Previous | Next

Page 174
________________ छंदोनुशासन १०९ कालसारं, सोहाविणिज्जिअलोअणं निंदइ कालसारं” १ अत्र पूर्वार्द्ध ललिता अपरा॰ विच्छित्तिः ४६ ०तीची मुक्तावली ।। चत्वारस्त्रिमात्राश्चतुत्रिश्चैको मुक्तावलीगलितकं यथा “चंदणयं पि हु नहु सा सहए, . गंडयलं करकलिअं वहए । धरइ न मुत्तावलिअं हिअए, तुज्झ तणुं चिअ लिहिअ निअए ” ४७ पिचौ रतिवल्लभः ॥ त्रयः पञ्चमात्राश्चगणश्चैको रतिवल्लभो गलितकम् यथा “दीसए एस तरुणिअणदुल्लहओ पच्चक्खतणू चेव रइवल्लहओ । जो भणइ मयणो हरेण परिअड्ढो, सो मा(सा)मि जणो नि(मि)च्छइण अवियड्ढो” ४८ पौ चषौ हीरावली । द्वौ पञ्चमात्रौ चतुर्मात्रषण्मात्रौ च हीरावलीगलितकम् । यथा "कुवलयदलनयणे पयावइणा कयं, बहुरयमय पिव तुह वयणपंकयं । जस्सि मणहरदसणाहरकुन्तलया, हीरावलिविद्दमदलइंदनीलया ॥" दण्डकार्यादिभ्योऽन्यच्च सयमकं गलितकमित्येके । गलितकप्रकरणम् ॥ ४९ ०गलितकमेवायमकम् सानुप्रासं समाघ्रि खनकम् ।। पूर्वकाण्येव गलितकानि यमकरहितानि सानुप्रासानि यदि भवन्ति, तदा खञ्जकसंज्ञानि । खञ्जकविशेषानाह । ५० तौ चितगाः खनकम् । त्रिमात्रगणद्वयं चतुर्मात्रत्रयं त्रिमात्रो गुरुश्चायमकं सानुप्रासं खञ्जकम् । यथा " मत्तमहुअमंडलकोलाहलनिब्भरेसुं । उच्छलतपरहुअकुडुंषपंचमसरेसुं । मलयवायखजीकयसिसिरवयाघणेसुं, विलसइ कावि चित्तसमयमि सिरि वणेसुं।" ५१ ०पचपचसा महातोणकः ॥ पञ्चमात्रचतुर्मात्रपञ्चमात्रचतुर्मात्रपञ्चमात्राश्चेत् महातोणकः । यथा “ तुह पयावेणवि दवदूसहेण महिवलए, दइढदरिअवेरिमंडलेण इह पसाहिए । महातूणयदरिविवरमज्झमि अहोमुहा, लजियव्व ठिआ नरनाह तुज्झ सिलीमुहा ॥” ५२ ०चीगौ सुमङ्गला ॥ चगणचतुष्टयं गुरुश्च सुमङ्गला यथा “ चीणं चएसु निवसेसु कंवलम् चा (चो)लुक्करायमणुसर महाबलं । मूढ वहसु मा माणविसघंघल, अत्ताणयस्स चिंतेसु मंगलं'" ५३ ०चौ पः खण्डम् ॥ चतुर्मात्रद्वयं पञ्चमात्रश्च

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260