Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
१२४
छंदोनुशासन
बहिलय, ढुंढोरिलर गिरिगहणि इअ तुज्झ रिउ रोअहि गहिल्लय " ३ उभयोर्यथा “जेत्थु गज्जहिं मत्तकारिणिवह, खोलहिं जत्थु हय, जेत्थु भिउडिभीसण भमंति भड, तहिं तेहइ रणि वरइ विजयलच्छि पईं पर समरोब्भड ३ " २२ ० आभिर्बहुरूपा || आभिर्मात्रादिभिः संकीर्णा बहुरूपा यथा " गाम्वि पट्टणि हट्टि च उहट्टि राउलि देउलि पुरि जं दीसइ । लडहअंगिअ विरहिंदजालएण, तं सा एक्कवि कय बहुवकलिआ ।” १ अत्र प्रथमः पादो मात्राया द्वितीयो मत्तमधुकर्यास्तृतीयो मत्तविलासिन्याश्चतुर्थो मात्रायाः पञ्चमो मत्तकारिण्याः । २३ आसां तृतीयस्य पञ्चमेनानुप्रासेऽन्ते दोहकादि चेद्वस्तु रद्दा ( ड्डा ) वा || आसां मात्रादीनां तृतीयपादस्य पञ्चमेन पादेनाऽन्तेऽनुप्रासेऽन्ते दोहका पदोहका वदोहकश्चित्तदा रद्दा ( ड्डा) वस्तु वा यथा लुहिंदु चंदणवल्लपल्लंकि सम्म ( कि ) लिदु लवंगवणि खलिदु वत्थुरमणीयकयलिहिं । उच्छलिदु फणिलयहि घुलिदु सरलकक्कोललवलिहिं, चुंबिंदुमाहविवल्लरिहिं पुलइद कामिसरीरु भमरसरिच्छउ संचरइ रहु ( ड्ड ) उ मलयस भीरु ।। " २३ मात्राप्रकरणम् ।
८८
२४ ० चौ लान्ततौ चौ तो वस्तुकम् चगणद्वयं द्वौ च लवन्तौ तगणौ चगणद्वयं तगणश्च पादे चेत्तदा वस्तुकं चतुभिः पादैः । यथा
सुरवद्दुमहुअरिपंतिपी अगुणपरिमलजा लहं, नहमणि किरण क. लावचारुकेसरनिअरालहं । पत्थुअवत्थु अगीति चारुमुणिनिवहमरा लहं, तिहुअणसिरि कुलहर हूं नमहु जिण पह पयकमलहं " १ । २५ ० पचिषा युज्यजच ओजे जो लीव वस्तुवदनकम् । एकः षण्मात्रश्चगणत्रयं षण्मात्रश्च वस्तुवदनकम् । अत्रापवादः समे जगणरहितश्चगण ओजे जो लीर्वा यथा मायाविअहं विरुद्धवायवसवंचिअलोअहं ।। " परतिस्थिअहं असारसत्थ संपाइ अमोहहं । को पचिज्जइ सम्मदिठ्ठि जहवत्थुअवयणहं, जिणहं मग्गि निश्चलनिहित्तमणु करुणा भवणहं ।”
८८
८८

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260