Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
छंदीनुशासन
१२३ दिस चडहडंति घणममत्तबालिअ, फुटृति केअइकुसुम पिइ पउस्थि कह जिअउ बालिआ ॥” १९ तृतीयस्य तो मत्तमधुकरी ॥ मात्रैव द्वितीयतुर्ययोः पादयोः क्रमेण युगपद्वा तृतीयस्य चगणस्य स्थाने तगण*चेत्तदा मत्तमधुकरी । तत्र द्वितीयपादे तृतीयचगणस्य ते मत्तमधुकरी - यथा “मत्तमहुअरितारझंकारकलयंठिकलयलिहिं, मयणधणुहट्टंकारससिहिं । कह जीवहुं विरहिरिणिउ, दूरदेसपवसंतरमणिउ ॥” १ तुर्ये पादे यथा "फुडिअकेसरतिलयमायंदि पप्फुल्लिअकमलवणि, सुरहिमासि संपह पयट्टइ । मत्तमहुअरिरविण मयणचरिउ वणलच्छि गायइ ।” २ उभयोर्यथा “गुणविवजिइ पुरिसि रच्चेइ, गुणवन्ति परंमुही तह य पंकउपन्ति निवसइ । मत्तमहुअरि कमलि अहह, लच्छि अविआर विलसइ ।।" ३ ॥ २० तृतीये पश्चमे तयोर्वा पोश्चौ मत्तविलासिनी ।। मात्रैव तृतीये पञ्चमे च पादे तयोर्वा युगपदाद्ययोः पगणयोः स्थाने चगणौ चेत्तदा मत्तविलासिनी । तत्र तृतीये पादे पोः स्थाने चौ यथा “समयमयगलगमणरमणिज्ज, मयभिंभल नयणजुओ । आरत्तकवोलसोहिरु, मत्तविलासिणिनिअरु, हरइ चित्तु लल्लुरपयपिरु ॥” १ पञ्चमे यथा “मत्तजलहर गहिरु गज्जति, केक्कारहि, मत्तसिहि मत्तु मयणु पहरेइ दुजओ, विणु मत्तविलासिणिहिं भणि, संपइ कांई किजउ ॥” २ उभयोर्यथा " तेजि पंडिअ तेजि गुणवंत ते तिहुअणसिर उवरि, ताहं चिअ जम्मु जाणहु, जे मत्तविलासिणिहिं नवि, खोइ(हि)अ सुद्धझाणओ ॥" ३ ।। २१ ०चस्य पो मत्तकरिणी ॥ मात्रैव तृतीये पञ्चमे च पादे उमयोर्वा पादयोश्चगणस्य स्थाने पगणश्चेत्तदा मत्तकरिणी । तत्र तृतीये पादे चस्य स्थाने पो यथा “जासु अंगहि घणु नसाजालु, जसु पिंगलनयणजुओ, जासु दंत पविरलविअडुन्नय, न धरिज्जइ दुहकरिणी मत्तकरिणि जिम्व घरणि दुन्नय ॥” २ पञ्चमे यथा “कहिं दिव्व कहिं ते मत्तकरिणि अ, कहिं घल्लिअ भिच्चभडा, निहित्त हयवर

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260