Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust

View full book text
Previous | Next

Page 177
________________ ११२ छंदीनुशासन " राई चंदकिरणधवला मणहरणा पुप्फमाला, नीलुप्पलपसूणपरिवासमहाघाजुण्णहाला । गेहं रयणदीवरुइरं रुइगीअं पंचमेणं, तेण विणा असारमखिलं खु कामलेहाधरेणं" ६८ ०षचीदाश्चन्द्रलेखा ॥ एकः षण्मात्रश्चत्वारश्चतुर्मात्रा द्विमात्रश्चैकश्चन्द्रलेखा । यथा “ मयणंविआरसमुद्दलहरिवित्थारकारिणी, जणिआणदचंदमणिणिन्भरसारसारणी । उच्छलंतला यण्ममउहावलिपसाहिआ, मज्झ नयनकुमुआण इमा सा चंदलेहिआ” ६९ चिपचाः क्रीडनकं जैः ॥ चतुर्मात्रत्रय एकः पञ्चमात्रस्त्रिमात्रश्च जैरित्यष्टभिर्यतिश्चेत् क्रीडनकं । यथा “कंकणकिकिणिनेउरकलयलमुहलं, पवणपहल्लिरसिचयंचिअरायणयलं । दीहोच्छल्लणखेल्लणकयलोलणय, सहइ इमाए अंदोलण कीलणयं ।।" ७० ०षपचतदा अरविन्दकं ॥ षट्पञ्चचतुत्रिद्विमात्रा अरविन्दकं यथा “ओअह तुब्म विरहे इमाइ मुहकमलं, अविरलबाहधाराविलुलिअकज्जलं । अन्मलेहपिहिअं व पुण्णिमचंदयं, सेवलसंवलियं व नवारविंदयं।।" ७१ ० पलदलचदगागौ मागधनकुटी । षण्मात्रलघुद्विमात्रलघुचतुर्मात्रद्विमालगुरुभ्यः परौ गुरू चेन्मागधनर्कुटी । यथा “नवमयरंदपाणपायडमय उत्ताला, भमरा रुणरुणंति कायलिकयसद्दाला । पंचममुग्गिरंति एआ अवि दिट्ठीओ, चूअंकुरुकसायकंठा कलयंठीओ ॥" ७२ सचेन्नकूटकम् । घलदलचढगात्सगणश्चेत्तदा नर्कुटकं यथा "परिमललुद्ध लोलअलिगीअसणकुडयं, जाव न जग्गवेइ विसमत्थमहाभडयं । माणं मोत्तुआण माणंसिणि स(म)प्पणयं पेम्मभरेण ताव अणुसर सहि वल्लहयं ।” ७३ ०षजी सिः समात् ।। एकः पण्मात्रो जगणः ' सगणत्रयं च समान्नकूटकं समनकुटकमित्यर्थः । यथा “सयलसुरासुरिंदपरिवंदिअपायतलो, निरुवमझाणनाणवसनासिअकम्ममलो । निवसउ मे मणम्मि भवयं सिरिवीरजिणो, विलयं जंति कामपमुहा जह ते अरिणो ।" नलगजसाः ससौ यदि तदा समनर्कुटकमिति तु संस्कृतनकुंटेनैव गतार्थमिति नोक्तम् । ७४ त्रिष्वप्यन्त्यचस्य ते तरङ्गकम् ॥ त्रिष्वपि

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260