Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
भगवद्भिर्विरचितं पाणिनीयप्रभृत्यनेकलघुमहाव्याकरणातिशायि सर्वाङ्गसम्पूर्ण श्री सिद्धहेमचन्द्रशब्दानुशासनाभिधं व्याकरणम्, अध्ययनेनास्याध्येतारः सन्धि-शब्दरूपसिद्धि-कारकसमासतद्धितकृदाख्यातादिज्ञानेन शुद्धशब्दव्युत्पादनेऽवगमे च समर्था भवन्ति, व्याकरणज्ञानेन व्युत्पन्नापि न हि शक्नुवन्ति केचिदपि लिङ्गज्ञानमृते यथालल्लिङ्गनिर्देशपूर्वकं पदानि प्रयोक्तुमतस्तैय॑रचि शब्दानुशासनादनुलिङ्गानुशासनम् । सत्यपि एतद् द्वयार्थबोधे वक्तुर्यथावदभिप्रेतार्थबोधाय काव्यप्राणभूतरसास्वादाय च विभावानुभावसञ्चारिभावकाव्यगुणदोषनानाविधालङ्कार-रसादीनां ज्ञानं परमावश्यकम् , तदर्थ विनिर्ममे काव्यानुशासनं श्रीमद्भिः । एवं शब्दानुशासनं लिङ्गानुशासनं काव्यानुशासनं च निर्मायापि निजचेतसि प्रतिभासमानां न्यूनतां दूरीकरणाय रचितं छन्दोऽनुशासनम् । एतद् विना न शक्नोति कोऽपि यथावत्पद्योच्चारं कर्तुम्, एतदध्ययनेनैव छन्दोभनयत्यादिज्ञानं प्रस्फुरितं भवति । सुमधुरस्वरेण यथावद् गीयमानानां पद्यानामाकर्णनेन गात्रेण च जायमानस्याऽनिर्वचनीयानन्दस्य तुलना न खलु केनापि सह कर्तुं शक्या । दृश्यते च व्याकरणकाव्यादिज्ञानकलितोऽपि विफलः छन्दोज्ञानेन तत्तच्छन्दोबद्धपद्यानामुच्चारे रचने गाने वा त्रुटितवचनः यथावल्लघुगुरुवर्णोच्चारे च विपर्यस्तो विद्वत्परिषदि भृशं हास्यास्पदो भवति ।
- अष्टाध्यायात्मकं स्वोपज्ञवृत्तिविभूषितं चेदं छन्दोऽनुशासनं विद्वज्जनमनःसुपरमतोषमुत्पादयत्साहित्यवियति चकास्ति शुक्रतारकमिव ।
... यद्यपि भरत-जयदेव-पिङ्गलप्रभृतिभिरपि विरचितानि सन्ति तत्तच्छन्दः सञ्चयरूपाणि प्रभूतानि शास्त्राणि, परं तानि सर्वाण्यपीदमतिशेते छन्दोऽनुशासनं सुवोधतया महार्थतया लघुस्वरूपतया च ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 260