Book Title: Chandonushasanam
Author(s): Anantchandravijay
Publisher: Chandroday Charitable and Religious Trust
View full book text
________________
पुरोवचनम्
गुरुवरपूज्याचार्यश्रीविजयदेवसूरीश्वर
चरणाब्जचश्चरीको
विजयहेमचन्द्रसूरिः । विदितचरमेवैतदनवद्यविद्याविद्योतितान्तः करणानामनवरतनानाशास्त्राध्ययनाध्यापनलेखनादिपरिकर्मित शेमुषीनां विपश्चितां यत्-अनादिरय संसारमहीरुहः अस्य च मूलं क्रोधादयश्चत्वारः कषायाः, स्कन्धो हि नारक-तिर्यग-नरामरगतिचतुष्कम्, शाखासमूहो गर्भवासजन्मजरामरणानि, पत्रविस्तारः दारिद्रयाद्यनेकव्यसनोपनिपातः, पुष्पाणि प्रियविप्रयोगाप्रियसम्प्रयोगधननाशाद्यनेकव्याधिशतानि, तथा च फलं शारीरमानसोपचिततीव्रतरदुःखम् । अस्य च समूलमुन्मूलनम् नहि भवति ऐकान्तिकात्यन्तिकानाबाधानुपमेयानिर्वचनीयपरमानन्दभाजनमुक्तयपरपर्यायपरमपद प्राप्तिं विना, परमपदप्राप्तिश्च नहि भवति विना कृत्स्नकर्मक्षयात्मिकां कर्मनिर्जराम्, कर्मनिर्जरा च नहि भवति विशुद्धधर्माराधनमन्तरेण, विशुद्धधर्माराधना च नहि भवति अधिगतसर्वातिशयकलापाऽर्हद्भासितागमादिशास्त्रावबोधं विना, अतः शास्त्रावबोधः विशुद्धधर्माराधने, विशुद्धधर्माराधनं च कर्मनिर्जरायाम् , कर्मनिर्जरा च परमपदप्राप्तौ, तत्प्राप्तिश्च संसारमहाद्रुमस्योन्मूलने हेतुभिर्भवतीति फलितं भवति ।
ततश्च गवेषणीयं मतिमता सर्वप्रयत्नेन सर्वार्थसिद्धिबीजभूतस्य शास्त्रावबोधस्य निमित्तम् तच्च शब्दानुशासनज्ञानमेव ।
अतएवाप्रतिमप्रतिभाप्रागल्भ्यपराकृतसुरगुरुभिभूतभाविभवद्भावावभासनक्षमानुपमज्ञानबललब्धकलिकालसर्वज्ञेत्यन्वर्थविरुदधारकैः श्री हेमचन्द्राचार्य

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 260