Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah

View full book text
Previous | Next

Page 25
________________ [एकस्यां घटिकायां योजनगामी सदा नृपतिमान्यः भारोद्वहनसमर्थः कथं समो निगुणैः सार्द्धम् ] एकेनैवगुणेन राजमान्यः स्यां चन्दनवत् , अपर माह-येषां न विद्या० मनुष्यरूपेण च भस्मरूपाः रक्षा प्राह- मूढकमध्ये क्षिप्ता, करोम्यहं सकलधान्यरक्षां द्राग् । मां वन्दन्ते मनुजाः; मुखशुद्धिकरी सुगंधा च ॥२०॥ विदुषा प्रोक्तम्येषां न विद्या, न तपो, न दानं, न चापि शीलं, न गुणो, न धर्मः (न च धर्मबुद्धिः )। ते मर्त्यलोके भुवि भारभूताः, जानाम्यहं नैव च कीदृशाः स्युः॥२१॥ ॥इति विद्वद्गोष्टी समाप्ता॥ नरवृत्ताष्टकम् दक्षो दानं स्तब्धो, दुर्मन्त्री शुष्कमिन्धनं त्यजति । अर्थकृतुश्च लोके, नरस्य वृताष्टकं नाम ॥ दक्षः श्रियमधिगच्छति, पथ्याशी 'कल्पतां सुखमरोजी। उद्युक्तो विद्यान्तं, धर्मार्थयशांसि च विनीतः॥ ॥२॥ दानं दरिद्रस्य विभोः प्रशान्ति-युनां तपो ज्ञानवतां च मौनम् । इच्छानिवृत्तिश्च सुखोचितानां, दया च भूतेषु दिवं नयन्ति ॥३॥ १ नीरोगताम्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100