Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah
View full book text ________________
शास्त्रोक्ताऽऽर्य सापंच विशदेशान्तर्वतिका । वैराटनगरेणासौ, मत्स्यदेशोऽवलक्ष्यते ॥२९॥ स देशो विंगोलिनाम्ना, तदा ख्यात स्ततश्च सः। वैराटश्च ततोप्यभूत, वराडेति तु सांप्रतं ॥३०॥ तत्राभूचन्द्रवंशीरा, डेलचपुरपत्तने । श्रीपालः सच प्रजानां, नेत्रकैरवचन्द्रमाः पितृभ्यां कल्पितो नाम, श्रीपाल स्तस्य तारुण्ये । इलचेति कृतं लोकैः, सम्यगिलां प्रशासनात् ॥३२॥ एकदा प्राक्तनैः पापैः, कुष्टरोग भयंकरं । प्रादुरभूत्तनौ राज्ञ-स्तेनामूर्छ त्सोऽभीक्षणं ॥ ३३ ॥ विविधौषधविद्यैर, कृतोपायोऽपि भूपतिः। नालेभे जातुचिच्छान्ति, वनवाटिजलाशये अन्येधुरेलचो भूप-स्तया वेदनयाऽऽकुलः । निरगात्स्वपुरावाा, रुजां निर्वृतिहेतवे इतस्ततो भ्रमनराजा, तोयतृषासमाकुलः । यत्र पार्श्वगर्भकूपं, ययौ चिश्चातरोस्तले तत्र कूपे करांध्यास्य, प्रक्षाल्येलापतिस्तदा । स्वच्छस्वादृपयः पीत्वा, पुनः स्वशिबिरं ययौ ॥३७॥ धर्ममार्गमतिक्रान्ते, श्रान्तचित्तः स भूपतिः । सायंकालेऽपि सुश्वा (वा)प, सराज्ञि स्तत्रमञ्चके ॥ ३८॥ (१ तारुणे ) २ इतस्ततोऽभमद्राजा प्र.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100