Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah

View full book text
Previous | Next

Page 54
________________ (४३) पुत्रार्थेव फलंतस्य (?), वृद्धिस्तत्र त्वया कृता। ततः फलवृद्धिः नाम्ना, ख्यातः क्षोणीतलेऽभवः ॥११८॥ एलचपुनरेन्द्रस्य, सदाहकीटकुष्टिनः । कुष्ट हत्य त्वया नाथ !, कृदेहं (2) स्वर्णसन्निभं ॥ ११९ ॥ अत्राप्य न्तरिक्ष स्थातु-मिच्छाऽभूत्ते कलौ परं । मल्लधारिस्तवतुष्ट, एत्य चैत्ये स्थितोऽसि भोः !॥ १२० ॥ एवं कियदर्णयामि, भोऽनन्तवर्णगर्भित !। यदि सहस्रजीहवोऽपि, पारं न तहं कथं ॥१२१ ॥ इंगीहक् चमत्कारः, दर्शितो भुवि नाथ ! मे।। तर्हि किं ? नेत्रयुग्मं ते, कठिनमस्त्युद्घाटितुं ॥१२२॥ हा नाथ ! तात ! हा स्वामिन् !, हा वामाकुलनन्दन !। हाऽश्वसेनवंशदीप !, देहि प्रत्यक्षदर्शनं ॥ १२३ ॥ इष्टवस्तु यदि पुत्रं, पित्रौ न ददत स्तदा । कोऽन्यो दास्यति हे तात !, हा! हा ! ! नेत्रं देहि माम् ॥१२४॥ इत्युद्गारं कुर्वतो मे, त्रोटयामास दृक्पट । जनजयारवैः सार्द्ध-मद्राक्षं त्रिजगत्पतिम् ॥१२५ ॥ यथा घनेऽपगतेऽक, पश्यन्ति प्राणिनोऽखिलाः। तयाऽहं चक्षुःविषया-नद्राक्षे पदार्थान् पुनः(पुरः) ॥१२६॥ हा नाय ! सत्योऽसि पार्थों, लोहं हेमकरोभुवि । पार्थनायस्ततःसत्यं, तात ते तात (तात तात!) कृतोऽभिधम्१२७ (१हत्वा.) (२ पितरौ ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100