Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah
View full book text ________________
(४४) ततश्च पारणं कृत्वा, ऽहं हर्षोत्फुल्ललोचनः । पुनः पुनरन्तरिक्षं, ददर्श दृष्टिदायकम् ॥१२८॥ ततो रात्रौ सुसुप्ते मां, एत्याचख्यौ च देवता। वत्स ! त्वयाऽत्र कार्य च, लघुत्वाद् दीर्घमंदिरं ॥ १२९ ॥ प्रतिवुद्धः प्रभातेऽहं, श्राद्धान् तत्रोपदिश्य च । एकत्रार्थ कारयित्वा-ऽऽरम्भयामास मंदिरं ॥१३०॥ अन्यसङ्घम् विसाह, तन स्थित्वाऽल्पश्रावकैः। यावत् वत्सरकालेन, सस्माप नवमंदिरं ॥१३१ ।। ततः श्रीमद्विक्रमाब्दे १७१५, चैत्रसितषष्टयां रवौ। तन्नवमंदिरे नाथं, स्थापयामास सोत्सवं ॥१३२॥ तत्रापि सोऽन्तरिक्षोऽहं-न चस्पर्श भुवं तदा । स्तुत्यैकाङ्गुलमुच्चं च, निवेशितः कथंचन तत्र नाथं प्रतिष्ठाप्य, पूर्वाभिमुखमासने । बोधिबीजं समुत्पाद्य, कृतकृत्यस्तदाऽभवम् तत्रैव मद्गुरोः पादान्, भत्त्या श्राद्ध निवेश्य च । सूरे विजयदेवस्य, गुरुभक्तिपरायणैः ॥१३५॥ ततोऽपि कतिपयानि, स्थित्वा तत्र दिनानि च । भव्य र्भावैः परिभाव्य, देवदेवं फणिध्वज पुनरागमनोत्सौक्य-स्ततो निर्गत्येतस्ततः ।। सर्वत्र सु (सू) चयामासाऽ-न्तरिक्षअनोपकृते ॥१३७ ॥
१ स्वप्न आचख्यौ देवता. प्र.
२ सस्पर्श. प्र.
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat
Loading... Page Navigation 1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100