Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah
View full book text ________________
(४५) एव मन्योऽपि यो मयं-धान्तरिक्ष श्रयिष्यति । पु (पू) रयिष्यति स तस्य, प्रभुः पुर्णमनोरथं ॥ १३८ ॥
॥ ग्रंथकर्तुः प्रशस्तिः ॥ सप्ततीर्थताम्रपत्रं, हीरसूरिरकब्बरात् । लेखयित्वा जयं चक्रे, यावच्चन्द्रदिवाकरं ॥१३९ ॥ तच्छिष्योविजयसेनो, जांगिरं प्रतिबोध्य च । प्रतिपदि रवी जोवे, जीवदयामपालयत् ॥१४०॥ तच्छिष्यो विजयदेवो, भव्याम्भोजदिवाकरः। यवनादौ बहुज्ञातौ, दयाधर्म प्रवर्तित ॥१४१॥ तस्याभूवृद्धशिष्य, आचार्यों विजयप्रभः । सूरिगुणैरलञ्चक्रे, पादपीठं तदीयकम् ॥१४२ ॥ लघुस्तु भावविजयो, गणिपदसमन्वितः। सोऽहमेतद्ग्रंथकर्ता राज्ये श्रीविजयप्रमे ॥१४३॥ विक्रमाब्दे १७१५ रचितवान् , भव्योपकारकाम्यया । चरित्रं स्वकीयमेत-दन्तरिक्षकृपात्मकम् ॥१४४ ॥
इति जगद्गुरुश्रीविजयहीरसूरीश्वरपटधरश्रीविजयसेनमूरिपटधरश्रीविजयदेवमूरिशिष्य पं. भाव विजयगणिविरचितं स्वचरित्रं संपूर्ण: लिखितं पंन्यास श्री उमेदविजयगणोश्वरशिष्येण क्षान्तिविजयमुनिना वराडदेशस्थश्रीअन्तरिक्षपापवीत्रितश्रीपुरनगरे. प्रथमयात्रावसरे संवत् १९७८ फालगुन कृष्णाष्टभ्यां ।।
(१ प्रवर्तितवान् ) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100