SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (४५) एव मन्योऽपि यो मयं-धान्तरिक्ष श्रयिष्यति । पु (पू) रयिष्यति स तस्य, प्रभुः पुर्णमनोरथं ॥ १३८ ॥ ॥ ग्रंथकर्तुः प्रशस्तिः ॥ सप्ततीर्थताम्रपत्रं, हीरसूरिरकब्बरात् । लेखयित्वा जयं चक्रे, यावच्चन्द्रदिवाकरं ॥१३९ ॥ तच्छिष्योविजयसेनो, जांगिरं प्रतिबोध्य च । प्रतिपदि रवी जोवे, जीवदयामपालयत् ॥१४०॥ तच्छिष्यो विजयदेवो, भव्याम्भोजदिवाकरः। यवनादौ बहुज्ञातौ, दयाधर्म प्रवर्तित ॥१४१॥ तस्याभूवृद्धशिष्य, आचार्यों विजयप्रभः । सूरिगुणैरलञ्चक्रे, पादपीठं तदीयकम् ॥१४२ ॥ लघुस्तु भावविजयो, गणिपदसमन्वितः। सोऽहमेतद्ग्रंथकर्ता राज्ये श्रीविजयप्रमे ॥१४३॥ विक्रमाब्दे १७१५ रचितवान् , भव्योपकारकाम्यया । चरित्रं स्वकीयमेत-दन्तरिक्षकृपात्मकम् ॥१४४ ॥ इति जगद्गुरुश्रीविजयहीरसूरीश्वरपटधरश्रीविजयसेनमूरिपटधरश्रीविजयदेवमूरिशिष्य पं. भाव विजयगणिविरचितं स्वचरित्रं संपूर्ण: लिखितं पंन्यास श्री उमेदविजयगणोश्वरशिष्येण क्षान्तिविजयमुनिना वराडदेशस्थश्रीअन्तरिक्षपापवीत्रितश्रीपुरनगरे. प्रथमयात्रावसरे संवत् १९७८ फालगुन कृष्णाष्टभ्यां ।। (१ प्रवर्तितवान् ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034788
Book TitleChamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Original Sutra AuthorN/A
AuthorKshantivijay
PublisherHirachand Kakalbhai Shah
Publication Year1923
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy