Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah

View full book text
Previous | Next

Page 52
________________ तत्र प्रभोरग्रवामे, भागे तदधिष्ठायक(का)म् । स्थापितः तीर्थरक्षार्थ, सूरिःशासनदेवत (ताम् ॥ ९९ ॥ तदा च तत्प्रभो पो, नानारत्नैः सुमंडितम् । न्यस्य मौलौ किरीटं च, कुण्डले कर्णयो योः ॥१०० ॥ हीरविशेषकं भाले, दृष्टिममृतवर्षिणीम् । कण्ठे मुक्ताफलहार-मङ्गे स्वर्णाङ्गरक्षिकाम् भामण्डलं शिरःपृष्ठे, सूर्यबिम्बविडम्बकम् । शीर्षोपरि सितच्छत्रं, मेघाडम्बरडम्बरम् ॥१०२ ॥ संघविस्रग्धरस्तत्र, गुरुचूर्णशिरोमणिः । अज्ञानतिमिरं हतु, सोत्ततार निराजनीम् चतुर्भिः कुलकम् कलापकम्) ददौ च जिनपूजाये, वासयित्वा पुरंतदा । श्रीमद्वासात् श्रीपुराख्यम्, श्रीपुरमेकमेलचः ॥१०४ ॥ यत्र विनिर्गतो नाथ-स्तत्रैवेलचभूपतिः । कुण्डं रबन्ध कूपस्य, तत्तोयसर्वोपकृते ॥ ॥१०५॥ तदा तत्र चतुर्मासं, कृत्वा सूरि नपेरितः । ततः प्रबोधयन् भव्यान्, विजहार महीतले ॥१०६॥ ततो भो भावविजय!, त्वमपि तत्लभु श्रय । आगमिष्यति ते नूनं, नयनयुगलं पुनः ॥१०७॥ (१ स्थापितवान् ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100