SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ तत्र प्रभोरग्रवामे, भागे तदधिष्ठायक(का)म् । स्थापितः तीर्थरक्षार्थ, सूरिःशासनदेवत (ताम् ॥ ९९ ॥ तदा च तत्प्रभो पो, नानारत्नैः सुमंडितम् । न्यस्य मौलौ किरीटं च, कुण्डले कर्णयो योः ॥१०० ॥ हीरविशेषकं भाले, दृष्टिममृतवर्षिणीम् । कण्ठे मुक्ताफलहार-मङ्गे स्वर्णाङ्गरक्षिकाम् भामण्डलं शिरःपृष्ठे, सूर्यबिम्बविडम्बकम् । शीर्षोपरि सितच्छत्रं, मेघाडम्बरडम्बरम् ॥१०२ ॥ संघविस्रग्धरस्तत्र, गुरुचूर्णशिरोमणिः । अज्ञानतिमिरं हतु, सोत्ततार निराजनीम् चतुर्भिः कुलकम् कलापकम्) ददौ च जिनपूजाये, वासयित्वा पुरंतदा । श्रीमद्वासात् श्रीपुराख्यम्, श्रीपुरमेकमेलचः ॥१०४ ॥ यत्र विनिर्गतो नाथ-स्तत्रैवेलचभूपतिः । कुण्डं रबन्ध कूपस्य, तत्तोयसर्वोपकृते ॥ ॥१०५॥ तदा तत्र चतुर्मासं, कृत्वा सूरि नपेरितः । ततः प्रबोधयन् भव्यान्, विजहार महीतले ॥१०६॥ ततो भो भावविजय!, त्वमपि तत्लभु श्रय । आगमिष्यति ते नूनं, नयनयुगलं पुनः ॥१०७॥ (१ स्थापितवान् ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034788
Book TitleChamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Original Sutra AuthorN/A
AuthorKshantivijay
PublisherHirachand Kakalbhai Shah
Publication Year1923
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy