SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ (४०) तंदा तत्सूरिभि नूनं, युष्मत्कार्य च सेत्स्यति (ते)। इति श्रुत्वा नृपस्तत्र, सचिवेनाऽऽनितो गुरुरु)म्॥९० ॥ अन्तरिक्ष स्थितं बिम्ब, दृष्ट्वा मूरिः सविस्मयः । श्रुत्वा नृपवचो नागं, सस्मार ज्युपवासकैः आगत्य धरणस्तत्रो-वाच सूरीश्वरमिति । एतच्चैत्यं विनिर्माय, राज्ञो हृदि मदोद्भुतम् ॥९२ ।। ततोऽत्र नृपचैत्ये न, स्थास्यति संघमंडिते । इति नागवचः श्रुत्वा, श्राद्धसंघमाकारयत् ॥९३ ॥ भो सर्वश्रावका ! यूयं, शृणुतात्राशुलाघवं । कुरुध्वम् नूतनं चैत्यं, तत्र स्थास्यत्यसौ प्रभुः ॥९४ ।। इति मूरिवचः श्रुत्वा, श्रद्धाभक्तिसमन्वितैः । मूरि संगा गतैः श्रादै, मिलित्वा चैत्यमकारयत् ॥१५॥ ततः मूरिस्तुतः स्वामो, सुरसंक्रमितः स्वयम् । खादूतोर्य च तच्चैत्ये, विवेश सर्वजनेक्षितः ॥९६ ॥ तत्रापि भूमितः सप्ता-गुलोचं संस्थितं प्रभुम् । प्रतिष्ठाविधिना सरिः, प्रतिष्ठापितवास्तदा ॥९७ ।। द्विचत्वारिंशदुत्तर-कादश शत ११४२ विक्रमे ।। माघसितपंचम्यर्के, मूहूर्ते विजयागते ॥९८॥ १ तदा तवेप्सितं सूरि-रेतत्कार्य विधास्यति । इति श्रुत्वा नृपसत्रा-नीनयत्तचिवेन तम् ॥ प्र. ॥ ९० ॥ २ आकाशात्.. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034788
Book TitleChamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Original Sutra AuthorN/A
AuthorKshantivijay
PublisherHirachand Kakalbhai Shah
Publication Year1923
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy