Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah

View full book text
Previous | Next

Page 51
________________ (४०) तंदा तत्सूरिभि नूनं, युष्मत्कार्य च सेत्स्यति (ते)। इति श्रुत्वा नृपस्तत्र, सचिवेनाऽऽनितो गुरुरु)म्॥९० ॥ अन्तरिक्ष स्थितं बिम्ब, दृष्ट्वा मूरिः सविस्मयः । श्रुत्वा नृपवचो नागं, सस्मार ज्युपवासकैः आगत्य धरणस्तत्रो-वाच सूरीश्वरमिति । एतच्चैत्यं विनिर्माय, राज्ञो हृदि मदोद्भुतम् ॥९२ ।। ततोऽत्र नृपचैत्ये न, स्थास्यति संघमंडिते । इति नागवचः श्रुत्वा, श्राद्धसंघमाकारयत् ॥९३ ॥ भो सर्वश्रावका ! यूयं, शृणुतात्राशुलाघवं । कुरुध्वम् नूतनं चैत्यं, तत्र स्थास्यत्यसौ प्रभुः ॥९४ ।। इति मूरिवचः श्रुत्वा, श्रद्धाभक्तिसमन्वितैः । मूरि संगा गतैः श्रादै, मिलित्वा चैत्यमकारयत् ॥१५॥ ततः मूरिस्तुतः स्वामो, सुरसंक्रमितः स्वयम् । खादूतोर्य च तच्चैत्ये, विवेश सर्वजनेक्षितः ॥९६ ॥ तत्रापि भूमितः सप्ता-गुलोचं संस्थितं प्रभुम् । प्रतिष्ठाविधिना सरिः, प्रतिष्ठापितवास्तदा ॥९७ ।। द्विचत्वारिंशदुत्तर-कादश शत ११४२ विक्रमे ।। माघसितपंचम्यर्के, मूहूर्ते विजयागते ॥९८॥ १ तदा तवेप्सितं सूरि-रेतत्कार्य विधास्यति । इति श्रुत्वा नृपसत्रा-नीनयत्तचिवेन तम् ॥ प्र. ॥ ९० ॥ २ आकाशात्.. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100