Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah

View full book text
Previous | Next

Page 49
________________ (३८) विधाय नालशिविकां, बध्वा तां सूत्रतंतुभिः। तस्मिन् कूपे घट मिवो-त्तार्य करावलंबनात् ॥६९ ॥ स्थापयिष्यामि तन्मूर्ति यानपात्रे ततो नृप !। बहिनिष्काष्य वर्धाप्य नाडिरथे निबेश्यतां ॥ युग्मम् ॥ ७० ॥ सप्ताहो (हौ) गोजनुवत्सौ, रथे नि योज्य तदग्रतः। त्वया गम्यं च त्वत्पृष्टे सो रथः स्वयमेष्यति ॥७१॥ नीयतां ते यत्र वांच्छा बिम्बं पार्थप्रभो रिदं । दृष्टव्यं न त्वया पृष्ठे, दृष्टे पृष्ठे न चैष्यति ॥७२॥ एतत्पंचमकालत्वा, ददृष्टो मूर्त्यधिष्ठितः। तस्याहं पूरयिष्याम्यु-पासकस्य मनोरथ।। ७३ ॥ इत्युक्त्वा तन्निशाशेषे, नागराजे गते सति । संप्रबुद्धःप्रगे राजा, तथाचक्रे स तत्क्षणात् ॥७४ ॥ बाह्यागताम् प्रतिमाम ताम, स्थाप्य नालरथे नृपः । तर्णको द्वौ च संयोज्य, तदनिमश्चचाल सः ॥७५॥ मागै गच्छकियद् दूरं, राजा दध्यौ स्वचेतसि । नाकर्ण्यते रथनाद, तत्कि नाथो नागच्छति १ ॥७६ ॥ इतिचिन्त्य (?) वक्रदृष्टया, सेक्षाश्चक्रे नृपः प्रभुम् । तदृष्टिपातमात्रेण, निरगादधस्ताद्रथः ॥७ ॥ तत्र न्यग्रोधवृक्षाधोऽ-न्तरिक्षे च स्थितं विभुं । वीक्ष्य सप्तकरोदन-मंतरिक्षस्ततो जगुः ॥७८॥ १तत्क्षणं. प्र. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100