Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah

View full book text
Previous | Next

Page 46
________________ यः सदा समग्ररात्रं, मीनेव फर्फरायकः। स तस्यांनिशि निश्चिन्तो, लेभे निद्रां यथारुचिः ॥ ३९ ॥ प्रातः समुत्थिते राज्ञि, निरुक्पाणिपदाननम् । राज्ञो विलोक्य सा राज्ञी, पपच्छ प्राणवल्लभं ॥४०॥ स्वामिन् ? हयोऽह्नि करांघ्यास्यं, भवद्भिः कुत्र क्षालितं । येनैतद्विनष्टकुष्टम्, प्रदृश्यते ममाधुना ॥४१॥ चलतेश ! पुन,य, सर्वाङ्गम् तत्र क्षाल्यतां । गमिष्यति भवतां वै, तेन तोयेन कुष्टरूक ॥४२॥ इति राज्या वचो बुद्धो, गत्वा तत्र नृपेलचः। सर्वाङ्ग स्नपयामास, पार्थपूतेन पायसा ॥४३॥ अनलेन यथा स्वर्ण तत्तोयेन तथा वपुः। बभूवतत्क्षणं तस्य हीलचस्य निरामय ॥४४॥ ततः स संप्राप्ताश्चर्य-सराज्ञीलचभूपतिः। अन्नपानं परित्यज्या-राधयामास तंसुरं ॥४५॥ भो कूपान्तर धिष्टात- भोऽत्रक्षेत्रदेवते । यः कोऽपि तिष्ठति सो मे, देहि दशै सकृपया ॥४६॥ इत्युदीर्य स्थिते राज्ञि, निजंगाम दिनत्रयं । दृष्ट्वा दृढपणयंत, तदा तत्रस्थदेवता ॥४७॥ स्वमान्तरे समागत्य, बभाणे त्येलचाधि । राजन् ! पार्थपभो बिब, विद्यतेऽत्र खराऽपितं ॥४८॥ १ प्रत्यक्षंच-प्र=3 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100