Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah
View full book text ________________
एकदा स्वस्वसूनाथ, खरदूषणभूपतिम् । प्रेषयामास कस्मैचित् कार्याय सोऽतिसत्वरं ॥१९॥ सोऽपि पाताललङ्केशो, विमानमधिरुह्य च । खगः खग इव व्योममार्गेण प्रचचाल च ॥२०॥ अनेकानगरान् देशान् , वनखण्डाँश्च भूधरान् ! समुल्लंघ्याय विंगोलिं, देशमापाऽशनक्षणे ॥२१॥ तदा चोत्तीय सो भूमौ, स्नात्वा पूजनपात्रभृत् । समानय जिनचैत्यं, सूपकारमदोऽवदत् ॥२२॥ प्रणम्य समयः पाह, सूपकारः कृतालिः। स्वामिन्पाताललंकायां, गृहचैत्यं तु विस्मृतम् ॥२३॥ इति श्रुत्वा महिनाथस्तत्रस्थं वालुगोमयम् । समादाय विनिर्माय, पार्श्वनाथस्य प्रतिमाम् ॥२४॥ नमस्कारैर्महामन्त्रैः, प्रतिष्ठाप्य समय॑ च । विससज जलकूपे, बिम्बमाशातनामयात् ॥२५॥ पतन्मात्रप्रतिमां तां, तत्र कूपस्थदेवता । गृहय(धृत्वा)पुण्यपूनमिव, चकार वज्रसन्निभाम् ॥ २६ ॥ खरदूषणभूपोऽपि भोज्यं भोज्य ततोऽगमत् । स्वामिकार्य विधायाशु, पुनर्लङ्कापुरी ययौ ॥२७॥ तत्प्रभृति बहुकालं, तत्र कूपे स निर्जरः। पूजयामास तडिंबं, भत्तया भाविजिनोचमं ॥२८॥ १ ममानय. प्र. २ ( बिम्बकम् ) ३ ( भुक्त्वा .)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100