Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah

View full book text
Previous | Next

Page 28
________________ १७ ॥सत्पुरुषाष्टकम् ॥ शीतांशुस्ते केचित् . नम्रत्वे ये प्राप्त करे विपदि। वाञ्च्छा सज्जनगर्वैः, सत्पुरुषाष्टकं गदितम् ॥१॥ शीतांशु किं मुघायामभवदुत सुधै-वाभवच्छीतरमावाहोश्चिद् द्वावपीमौ मृगशिघटिता-वेतयोर्वा मृगाक्षी। एकैकं सज्जनादा समजनि जनित:, सज्जनो वा किमेभिर, संदेहश्चायमित्थं कथमपि मनसो, जीवतां न प्रयातः ॥२॥ ते केचिन्निजकान्ति सुन्दरतया, चेतश्चमत्कारिणो, दृश्यन्ते परमोत्सवं नयनयोः, संपादयन्तो जनाः। अन्तर्ये मनसः प्रविश्य सहसा, तैस्तैः स्वकीयैर्गुणै राजन्मावधि नोत्तरन्ति हृदया-दुत्कीर्ण बिम्बा इव ॥३॥ नम्रत्वेनोन्नमन्तः परगुणनुतिभिः, स्वान् गुणान ख्यापयन्तः, पुष्णन्ति स्वीयमर्थ सततकृतमहा-रम्भयत्नाः परार्थे। क्षान्त्याचाक्षेपक्षान खरमुखरमुखान् , दुर्मुखान् दूषयन्ता, सन्तः साश्चर्यचर्याः स्वयमिव मुनयो, वंदनीया भवन्ति ॥४॥ ये प्राप्ते व्यसनेऽप्यनाकुलधियः, संपत्सु नैवोन्नता:, माप्ते नैव पराङ्मुखाः प्रणयिनि, प्राणोपयोगैरपि । हीमन्तः स्वगुणप्रपञ्चनविधा-कन्यस्तुतावुत्सुका घिग्घात्रा निपुणेन तेऽपि न कृताः, कल्पान्तदीर्घायुषः ॥५॥ करे श्लाध्यस्त्यागः, शिरसि गुरुपादमणमनम्, मुखे सत्या वाणा, क्रमकमलयोस्तीर्थगमनम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100