Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 9
________________ १] रतन चकमन कण्डं अहो अच्छरियं लोके अब्भुतं लोमहंसनं । नम' एदिसं भूतपुब्बं अच्छेरं लोमहंसनं । ॥२७॥ सकं सकम्ही भवने निसादित्वान देवता हसन्ति महाहसितं दिस्वान' अच्छेरकं नभे ॥ २८ ॥ आकासट्ठा च भम्मट्ठा तिनपन्थनिवासिनो कतञ्जली नमस्सन्ति तुट्ठा हट्ठा पमोदिता ॥ २९ ॥ येपि दीघायुका नागा पुञ्ञवन्तो महिद्धिका पमोदिता नमस्सन्ति पूजयन्ति नरुत्तमं ॥ ३०॥ सङगीतियो पवत्तन्ति अम्बरे अनिलञ्जसे कमन्धानि वादेन्ति दिस्वान' अच्छेरकं नभे ॥३१॥ सङक्खा च पणवा चेव अथोपि दिन्दिमा वहू अन्तलिक्खस्मिं वज्जन्ति दिस्वान' अच्छेरकं नभे ||३२|| अब्भुतो वत नो अज्ज उप्पजि लोमहंसनो धुवं अत्थसिद्धिं लब्भाम खणो नो पटिपादितो ||३३|| बुद्धोति ते सुत्वान पीति उप्पज्जि तावदे बुद्धो बुद्धो ति कथयन्ता तिट्ठन्ति पञ्जलीकता ॥ ३४ ॥ भिङकारं साधुकारज्ञ च उक्कुट्ठीसम्पसादनं पजा विविधा गगने वत्तन्ति पञ्जलीकता ॥ ३५ ॥ गायन्ति सेलेन्ति च वादयन्ति च भुजानी पोठेन्ति च नच्चयन्ति च मुञ्चन्ति पुप्फं पन पञ्चवण्णिकं मन्दाखं चन्दचुण्णमिस्सितं ॥ ३६॥ यथा तुम्हं महावीर पादेसु चक्कलक्खणं धजवजिरपटाकं वड्ढमानङकुसावितं ॥ ३७॥ रूपे सीले समाधिम्हि पञ्चाय च असादिसो विमुत्तिया असमसमो धम्मचक्कप्पवत्तने ॥३८॥ दसनागवलं काये तुम्हं पाकतिकं बलं इद्धिबलेन असमो धम्मचक्कप्पवत्तनं ॥ ३९ ॥ एवं सब्बगुणूपेतां सब्बाङ्ग समुपागतं महामुनिं कारुणिकं लोकनाथं नमस्सथा अभिवादनं थोमनं वन्दनञ च पसंसनं नमस्सनञ्ञ, च पूजन च सब्बं अरहसी तुवं ॥ ४१ ॥ ये केचि लोके वन्दनेय्या वन्दनं अरहन्ति ये सब्बसेट्ठी महावीरा सदिसो ते न विज्जति ॥ ४२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat ॥४०॥ [ ३ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82