Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 13
________________ दीपङ्करो नगरे अमरवतिया सुमेधो नाम ब्राह्मणो अनेककोटिसन्निचयो पहुतधनधावा ॥५॥ अज्झायको मन्तधरो तिण्णं वेदानपारगू लक्खणे इतिहासे च सद्धम्मे पारमिगतो ॥६॥ रहोगतो निसीदित्वा एवं चिन्तेसहं तद दुक्खो पुनाभवो नाम सरीरस्स च भेदनं ॥७॥ जातिधम्मो जरा धम्मो ब्याधिधम्मो चहन् तदा अजरं अमरं खेमं परियेसिस्सामि निब्बुति ॥८॥ यन नून इमं पूतिकायं नानाकुणपपूरितं छड्डइत्वान गच्छेय्यं अनपेक्खो अनत्थिको ॥९॥ अत्थि हेही ति सो मग्गो न सो सक्का न हेतुये परियेसिस्सामि तं मग्गं भवतो परिमत्तियाति ॥१०॥ यथापि दुक्खे विज्जन्ते सुखं नामपि विज्जति एवं भवे विज्जमाने विभवो पिच्छितब्बको ॥११॥ यथापि उण्हे विज्जन्ते अपरं विज्जति सीतलं एवं तिविधग्गि विज्जन्ते निब्बानं इच्छितब्बकं ॥१२॥ यथापि पापे विज्जन्ते कल्यानं अपि विज्जति एवं एव जाति विज्जन्ते अजाति पिच्छितब्बकं ॥१३॥ यथा गूथगतो पुरिसो तलाकं दिस्वान पूरितं न गवेसति तं तळाकं न दोसो तळाकस्स सो ॥१४।। एवं किलेसमलधोवे विज्जन्ते अमतन्तले न गवेसति तं तळाकं न दोसो अमतन्तले ॥१५॥ यथा अरीहि परिरुद्धो विज्जन्ते गमने पथे न पलायन्ति सो पुरिसो न दोसो अञ्जसस्स सो ॥१६॥ एवं किलेसपरिरुद्धो विज्जमाने सिवे पथे न गवसति तं पुरिसो न दोसो सिवमञ्जसे ॥१७॥ यथापि व्याधितो पुरिसो विज्जमाने तिकिच्छके न तिकिच्छापेति तं व्याधि न दोसो तिकिच्छके ॥१८॥ एवं किलेसव्याधीहि दुक्खितो पटिपीळितो न गवसति तं आचरियं न दोसो सो विनायके ॥१९॥ यथापि कुणपं पुरिसो कण्ठे बद्धं जिगुच्छियं मोचयित्वान गच्छेय सुखी सेरी सयंवसी ॥२०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82