Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 76
________________ बुद्धवंसो तिसोळस्स सहस्सानि नारियो समलङकता सुनन्दा नाम सा नारी विजितसेनो नाम अजो ||३६|| निमित्ते चतुरो दिवा पासादेनभिनिक्खसि । सत्ताहं पधानचारं अचरि पुरिसुत्तमो ॥३७॥ ब्रह्मना याचितो संतो कस्सपो लोकनायको वत्ति चक्कं महावीरो मिगदाये नरुत्तमो ॥ ३८ ॥ तिस्सो च भारद्वाजो च अहेसुं अग्गसावका सब्बमितो उपट्टाको कस्सपस्स महेसिनो ॥ ३९ ॥ अनुळा च उरुवेळा च अहेसुं अग्गसाविका बोधि तस्स भगवतो निग्रोधोति पवुच्चति ॥४०॥ सुमङगलो घटिकारो च अहेसुं अग्गुपट्ठका विजितसेना च भद्दा च अहेसुं अग्गुपट्टिका ॥ ४१ ॥ उच्चतरेन सो बुद्धो वीसतिरतनमुग्गतो विज्जुलट्ठि व आकासे चन्दो व गहपूरितो ॥ ४२ ॥ वीसवस्ससहस्सानि आयु तस्स महेसिनो तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥४३॥ धम्मतलाकं मापेत्वा सीलं दत्वा विलेपनं धम्मदुस्सं निवासेत्वा धम्ममालं विराजिय ॥ ४४ ॥ धम्मविमलं आदासं उपयित्वा महाजने ७० ] - केचि निब्बानं पत्येन्ता पस्सन्तु मे अलङकरं ||४५ || सीलकञ्चुकं दत्वान झानकवचवम्मिकं धम्म चक्कं पूरपेत्वा दत्वा सन्नाहं उत्तमं ॥४६॥ सतिफलकं दत्वान तिखिणाणकुन्तिकं धम्म-खग्गवरं दत्वा सील - संसग्गमद्दनं ॥४७॥ तेविज्जाभूसं दत्वान आवेळं चतुरो फले छळभिञ्ञाभरणं दत्वा धम्मपुप्फपिलंधनं ॥४८॥ सद्धम्मपण्डरं छत्तं दत्वा पापनिवारणं मापेत्वा अभयं पुप्फं निब्बुतो सो ससावको ॥४९॥ एसो हि सम्मासम्बुद्धो अप्पमेय्यो दुरासदो एसो हि धम्मरतनो स्वाख्यातो एहिपस्सिको ॥५०॥ एसो हि संघरतनो सुप्पटिपन्नो अनुत्तरो सब्बं समन्तरहितं ननु रित्ता सब्बसङखारा ॥ ५१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २५।२४ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82