Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 77
________________ २६।२५ ] गौतमो महाकस्सपो जिनो सत्था सेतव्यारामम्हि निब्बुतो तत्थेव तस्स जिनथूपो योजनुब्बेधमुग्गतो ति ॥५२॥ कस्सपस्स भगवतो वंसो चतुवीसतिमो ॥ २४ ॥ २६ – गौतमो (२५ ) अहं एतरहि बुद्धो गोतमो सक्यवड्ढनो पधानं पदहित्वान पत्तो सम्बोधि उत्तमं ॥ १ ॥ ब्रह्मना याचितो सन्तो धम्मचक्कं पवत्तयि अट्ठारसन्नं कोटीनं पठमाभिसमयो अहु ॥२॥ ततो परञ्च देसेन्ता नरदेवसमागमो गणनाय न वत्तब्बो दुतियाभिसमयो अहु ||३|| इधेवाहं एतरहि ओवादि मम अत्रजं गणनाय न वत्तब्बो ततियाभिसमयो अहु ॥४॥ एको व सन्निपातो मे सावकानं महेसिनं अड्ढतेळससतानं भिक्खुनासि समागमो ॥५॥ विरोचमानो विमलो भिक्खुसङ्घस्स मज्झतो ददामि पत्थितं सब्बं मणी व सब्बकामदो ॥ ६ ॥ फलं आकङ्खमानं भवच्छन्दजहेसिनं चतुसच्चं पकासेसि अनुकम्पाय पाणिनं ॥७॥ दसवीससहस्सानं धम्माभिसमयो अहु एकद्विन्नं अभिसमयो गणनातो असङ्खेय्यो ॥८॥ वित्थारिकं बहु इद्धं फीतं सफुल्लितं इध महं सक्यमुनिनो सासनं सुविसोधितं ॥ ९॥ अनासवा वीतरागा सन्तचित्ता समाहिता भिक्खू नेकसता सब्बे परिवारेन्ति मं सदा ॥ १०॥ इदानिये एतरहि जहन्ति मानुसं भवं अप्पत्तमानसा सेखा ते भिक्खु विञ्ञ गरहिता ॥ ११ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ७१ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82