Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 75
________________ २५।२४ ] कस्सपो [६९ पल्लङकेन निसीदित्वा बुज्झिस्सति महायसो इमस्स जनिका माता माया नाम भविस्सति पिता सुद्धोदनो नाम अयं हेस्सति गोतमो ॥२१॥ अनासवा वीतरागा सन्तचित्ता समाहिता कोलितो उपतिस्सो च अग्गा हेस्सन्ति सावका ॥२२॥ आनन्दो नामुपट्टाको उपद्रिस्सति तं जिनं खेमा उप्पलवन्ना च अग्गा हेसन्ति सावका ॥२३॥ अनासवा सन्तचित्ता वीतरागा समाहिता । बोधि तस्स भगवतो अस्सत्थोति पवुच्चति ॥२४॥ चित्तो च हत्थाळ्वको अग्गाहेस्सन्तुपट्ठका नन्दमाता च उत्तरा अग्गा हेस्सन्तुपट्टिका ॥२५॥ इदं सुत्वान वचनं असमस्स महेसिनो आमोदिता नरमरू बुद्ध-बीजङकुरो अयं ॥२६॥ उक्कुत्थि सद्दा पवत्तन्ति अप्पोठेन्ति हस्सन्ति च कतंजली नमस्सन्ति दससहस्सी सदेवका ॥२७॥ यदिमस्स लोकनाथस्स विरज्झिस्सं सासनं अनागतम्हि अद्धाने हेस्साम सम्मुखा इमं ॥२८॥ यथा मनुस्सा नदि तरन्ता पटितित्थं विरज्झिय हेट्ठा तित्थे गहेत्वान उत्तरन्ति महानदि ॥२९॥ एवं एव मयं सब्बे यदि मुञ्चामिमं जिनं अनागतम्हि अद्धाने हेस्साम सम्मुखा इमं ॥३०॥ तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवतं अधिटासिं दसपारमिपूरिया ॥३१॥ एवं अहं संसरेत्वा परिवज्जन्तो अनाचारं दुक्करञ्च कतं मय्हं बोधिया येव कारणा ॥३२॥ नगरं वाराणसी नाम किकि नामासि खत्तियो वसति तत्थ नगरे सम्बुद्धस्स महाकुलं ॥३३॥ ब्राह्मणो ब्रह्मदत्तो च आसि बुद्धस्स सो पिता धनवती नाम जनिका कस्सपस्स महेसिनो ॥३४॥ दुवे वस्ससहस्सानि अगारं अज्झ सो वसि हंसो यसो सिरिनन्दो तयो पासादमुत्तमा ॥३५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82