Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 74
________________ ६८ ] बुद्धवंसो [ २५।२४ सुधम्म - देवपुरे रम्मे तथा धम्म पकासयि तीणिकोटिसहस्सानं देवानं बोधयि जिनो ॥६॥ नरदेवस्स यक्खस्स अपरे धम्मदेसने एतेसानं अभिसमया गणनातो असङक्खेय्या ॥७॥ तस्सापि देवदस्स एको आसि समागमो खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥८॥ वीसतिभिक्खुसहस्सानं तदा आसि समागमो अभिक्कन्तभगवन्तानं हिरिसीलेन तादिनं ॥९॥ अहं तदा भाणवको जोतिपालो ति विस्सूतो अज्झायको मन्तधरो तिण्णं वेदान पारगू ॥१०॥ लक्खणे इतिहासे च सद्धमे पारमिङगतो भुम्मन्तलिक्खे कुसलो कतविज्जो अनावयो ॥११॥ कस्सपस्स भगवतो घाटिकारो नामुपट्टको । सगारवो सप्पतिस्सो निब्बुतो तितिये फले ॥१२॥ आदाय मं घटिकरो उपगञ्छि कस्सपं जिनं तस्स धम्मं सुणित्वान पब्बजि तस्स सन्तिके ॥१३॥ आरद्धविरियो हुत्वा वत्तावत्तेसु कोविदो न क्वाचि परिहायामि पूरेमि जिनसासनं ॥१४॥ यावता वुद्धभणित्तं नवगं सत्थुसासनं सब्बं परियापुणित्वान सोभयं जिनसासनं ॥१५॥ मम अच्छरियं दिस्वा सो पि बुद्धो वियाकरि इमम्हि भद्दके कप्पे अयं बुद्धो भविस्सति ॥१६॥ अह कपिलव्हये रम्मे निक्खमित्वा तथागतो पधानं पदहित्वान कत्वान दुक्करकारियं • . . . . . . . . . . . . . . (४।१३) ॥१७॥ अजपालरुक्खमूले निसीदित्वा तथागतो तत्य पायासं पग्गय्हं नेरञ्जरं उपेहिति ॥१८॥ नरञ्जराय तीरम्हि पायासं परिभुजिया पठियत्तवरमग्गेन बोधिमूलं उपेहिति ॥१९॥ ततो पदक्खिणं कत्वा बोधिमण्डं नरुत्तमो अपराजितनीयट्ठाने बोधिपल्लङकमुत्तमे ॥२०॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82