Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 79
________________ बुद्ध पकिण्णक्खण्डं २७ – बुद्धपकिगणक्खण्डं अपरिमेय्ये इतो कप्पे चतुरो आसुं विनायका तण्हुङकरो मेधङकरो प्रथो पि सरनकरो दीपऊकरो च सम्बुद्धो एककप्पम्हि ते जिना ॥ १ ॥ दीपङ्करस्स अपरेन कोण्डञ्ञ्ञस्स नाम नायको एको व एककप्पम्हि तारेसि जनतं बहुं ॥२॥ दीपकरस्स भगवतो कोणञ्ञस्स सत्थुनो एतेसं अन्तरा कप्पा गणनातो असङखिया ॥ ३॥ कोण्डस्स अपरेन मङगलो नाम नायको तेसं पि अन्तरा कप्पा गणनातो असखिया ॥४॥ २७ ] मंगलो च सुमनो च रेवितो सोभतो मुनि तेपि बुद्धा एककप्पे चक्खुमन्तो पभङकरा ॥५॥ सोभितस्स अपरेन अनोमदस्सी महायसो तेसं पि अन्तरा कप्पा गणनातो असखिया ||६|| अनोमदस्सी पदुमो नारदो चापि नायको ते पि बुद्धा एककप्पे तमन्तकारका मुनि ॥७॥ नारदस्स अपरेन पदुमुत्तरो नाम नायको एककप्पम्हि उप्पन्नो तारेसि जनतं बहुं ॥८॥ नारदस्स भगवतो पदुमुत्तरस्स सत्थुनो तेसं पि अन्तरा कप्पा गणनातो असंखिया ॥९॥ कप्पसतसहस्सम्हि एको आसि महामुनि पदुमुत्तरो लोकविद् आहुतीनं पटिग्गहो ॥१०॥ तिस्सकप्पसहस्सम्हि दुवे आसिसु नायका सुमेधो च सुजातोच ओरसो पदुमुत्तरो ॥११॥ अट्ठारसे इतो कप्पसते तयो आसिंसु नायका पियदस्सी अत्थदस्सी धम्मदस्सी च नायका ॥१२॥ ओरसो च सुजातस्स सम्बुद्धा द्विपदुत्तमा एककप्पम्हि सम्बुद्धा लोके अप्पटिपुग्गला ॥१३॥ चतुनवुते इतो कप्पे इको आसि महामुनि सिद्धत्यो सो लोकविदू सल्लगत्तो अनुत्तरो ॥१४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ७३ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 77 78 79 80 81 82