Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 80
________________ बुद्धवंसो द्वे नवुते इतो कप्पे दुवे आसिंसु नायका तिस्सो फुस्सो च सम्बुद्धा असमा अप्पटिपुग्गला ॥ १५ ॥ एकनवते इतो कप्पे विपस्सी नाम नायको सो पि बुद्धो कारुणिको सत्ते मोचेसि बन्धना ॥ १६ ॥ ७४ ] एकतिसे इतो कप्पे दुवे आसिंसु नायका सिक्खी च वेस्सभू चेव असमा अप्पटिपुग्गला ।।१७।। इमम्हि भद्दके कप्पे तयो आसिसु नायका ककुसन्धो कोणागमनो कस्सपो चापि नायको ॥१८॥ अहं एतरहि सम्बुद्धो त्यो चापि हेस्सति एते पिमे पञ्च बुद्धा धीरा लोकनुकम्पका ॥ १९॥ एतेसं धम्मराजूनं असं नेककोटिनं आचिक्खित्वान तं मग्गं निब्बुता ते ससावकाति ||२०|| बुद्धपकिण्णक्खण्डं निट्ठितं "अपरिमेय्ये इतो कप्पे. पे. (२७) आदिना अट्ठारसगाथा सङ्गीतिकारकेहि ठपिता निगमगाथा वेदितव्वा' सेसगाथासु सव्वथा पाकटं एवाति". ( मधुरत्थविलासिनी ) १- पत्र वंससमाप्तिः २८ - धातु भाजवीयक कथा महा गोतमो जिनवरो कुसिनारामम्हि निब्बुतो धातुवित्थारिकं आसि तेसु तेसु पदेसतो ति ॥ १॥ एको अजातसथुस्स, एको वेसालिया पुरे एको कपिलवत्थुम्हि एको च अल्लकप्पके ॥२॥ एको च रामगामम्हि, एकोच वेठदीपके एको पावेय्यके मल्ले, एको च कुसिनारके ॥३॥ कुम्भस्स थूपं कारेसि ब्राह्मणो दोणसव्हयो अङ्गारथूपं कारेसुं मोरिया तुट्टमानसा ॥४॥ [ २८ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 78 79 80 81 82