Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
३२ ]
बुद्धवंसो
[८७
रम्मो चेव सुदत्तो च अहेसु अग्गुपट्ठका नकुला चेव चित्ता च अहेसु अग्गुपट्टिका ।।२३।। अट्ठपञ्जासरतनं अच्चुग्गतो महामुनि ओभासेति दिसा सब्बा सतरंसी व उग्गतो ॥२४॥ यथा सुफुल्ल पवनं नाना गन्धेहि धूपितं तथेव तस्स पावचनं सीलगन्धेहि धूपितं ॥२५॥ यथापि सागरो नाम दस्सनेन अतप्पियो तथेव तस्स पावचनं सवनेन अतप्पियं ॥२६॥ नवुतिवस्ससहस्सानि आयु विज्जति तावदे तावता तिट्रि मानो सो तारेसि जनतं वहुं ॥२७॥ ओवादं अनुसिट्टिन च दत्वान सेसके जने हतासनो व तापेत्वा निव्वुतो सो ससावको ॥२८॥ सो च बुद्धो असमसमो ते पि च सावका बलप्पत्ता सब्बं समन्तरहितं ननु रित्ता सब्बसखारा ॥२९॥ सोभितो वरसंम्बुद्धो सीहारामम्हि निब्बुतो . . . धातुवित्थरिकं आसि तेसु तेसू पदेसतो ति ॥३०॥
सोमितस्स भगवतो वसो छट्रमो ॥६॥
८–अनोमदस्सि (७)
सोभितस्स अपरे सम्बद्धो द्विपदत्तभो अनोमदस्सि अमितयसो तेजसि दुरतिक्कमो ॥शा सो छेत्वा बन्धनं सब्बं विधंसेत्वा तयो भवे अनिवत्ति-गमनं मग्गं देसेसि देवमानसे ॥२॥ सागरो व असङखोभो पब्बतो व दुरासदो आकासो व अनन्तो सो सालराजा व फुल्लितो ॥३॥ दस्सनेन पि तं बुद्धं तोसिता होन्ति पाणिनो व्याहरंन्तं गिरं सुत्वा अमतं पापुणन्ति ते ॥४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82