Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
५० ]
बुद्धवंसो
[ १६।१५
तस्सा पि देवदेवस्स सन्निपाता तयो अह खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥५॥ यदा बुद्धो धम्मदस्सी सरणे वस्सं उपागमि तदा कोटिसहस्सानं पठमो आसि समागमो ॥६॥ पुनापरं यदा बुद्धो देवतो एहि मानुसे तदापि सतकोटीनं दुतियो आसि समागमो ॥७॥ पुनापरं यदा बुद्धो पकासेसि धूते गुणे तदा असीतिकोटीनं तितियो आसि समागमो ॥८॥ अहं तेन समयेन सक्को आसिं पुरिन्ददो दिव्वगन्धेन मालेन तुरियन अभिपूजयिं ॥९॥ सो पि मं बुद्धो व्याकासि देवमज्झे निसीदिय अट्टरसे कप्पसते अयं बुद्धो भविस्सति ॥१०॥ पधानं पदहित्वान. . . . . . . पे. . . . . (४११३) . . . . . . . . . . . . हस्साम सम्मुखा इमं ॥११॥ तस्सापि वचनं सुत्वा भीय्यो चित्तं पसादयिं उत्तरिवतं अधिट्ठासिं दसपारमिपूरिया ॥१२॥ सरणं नाम नगरं सरणो नाम खत्तियो सुनन्दा नाम जनिका धम्मदस्सिस्स सत्थुनो ॥१३॥ अट्ठवस्ससहस्सानि अगारं अज्झ सो वसि अरजो वरजो सुदस्सनो तयो पासादमुत्तमा ॥१४॥ तिचत्तारीसहस्सानि नारियो समलङकता विचितोळी नाम नारी अत्रजो पुञवड्ढनो ॥१५॥ निमित्त चतुरो दिस्वा पासादेनाभिनिक्खमि सत्ताहं पधानचारं अचरि पुरिसुत्तमो ॥१६॥ ब्रह्मना याचितो संतो धम्मदस्सि नरासभो वत्ति चक्कं महावीरो मिगदाये नरुत्तमो ॥१७॥ पदुमो फुस्सदेवो च अहेसु अग्गसावका सुनेत्तो नामुपट्ठाको धम्मदस्सिस्स सत्युनो ॥१८।। खेमा च सच्चनामा च अहेसुं अग्गसावका बोधि तस्स भगवतो विम्बजालो ति वुच्चति ।।१९।। सुभद्दो कोटिसहो चेव अहेसु अग्गुपट्ठका साळिया च वळिया च अहेसुं अग्गुपट्टिका ॥२०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82