Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 63
________________ [ ५७ २०।१९ ] विपस्सि २०–विपस्सि ( १६) फुस्सस्स च अपरेन सम्बुद्धो द्विपदुत्तमो विपस्सी नाम नामेन लोके उप्पजि चक्खुमा ॥१॥ अबिज्जं सब्बं पदालेत्वा पत्तो सम्बोधिं उत्तम धम्मचक्कं पवत्तेतु पक्कामि बन्धुमति पुरं ॥२॥ धम्मचक्कं पवत्तेत्वा उभो बोधेसि नायको गणनाय न वत्तबो पठमाभिसमयो अहु ॥३॥ पुनापरं अमितयसो तत्थ सच्चं पकासयि चतु रासीतिसहस्सानं दुतियाभिसमयो अहु ॥४॥ चतुरासितिसहस्सानि सम्बुद्धं अनुपब्बर्जु तेसं आरामपत्तानं धम्म देसेसि चक्खुमा ॥५॥ सब्बाकारेन भासतो सुत्वा उपनिसा जिनो तेपि धम्मं वरं गन्त्वा ततियाभिसमयो अहु ॥६॥ सन्निपाता तयो आसु विपस्सिस्स महेसिनो खीणासवानं विमलानं संतचित्तानं तादिनं ॥७॥ अट्टसटि सहस्सानं पठभो आसि समागमो भिक्खुसतसहस्सानं दुतियो आसि समागमो ॥८॥ असीतिभिक्खुसहस्सानं ततियो आसि समागमो तत्थ भिक्खुगणमज्झे सम्बुद्धो अतिरोचति ॥९॥ अहं तेन समयेन नागराजा महिद्धिको अतुलो नाम नामेन पुञ्जवन्तो जुतिन्धरो ॥१०॥ नेकानं नागकोटीनं परिवारत्वानहं तदा . वज्जन्तो दिब्बतुरियहि लोकजेट्र उपामि ॥११॥ उपसंकमित्वा सम्बुद्धं विपस्सिं लोकनायकं मणिमुत्तरतनखचित्तं सब्बाभरणभूसित निमन्तेत्वा धम्मराजस्स सुवण्णं पिट्ठ अदासहं ॥१२॥ सो पि मं बुद्धो व्याकासि सङ्घमज्झेनिसीदिय इतो एकनवते कप्पे अयं बुद्धो भविस्सति ॥१३॥ अह कपिलव्हये रम्मे निक्खमित्वा तथागतो पधानं पदहित्वान कत्वा दुल्करकारियं ॥१४॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82