Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 67
________________ २२।२१ ] वेस्सभू उच्चतरेन सो बुद्धो सत्ततिहत्यमुग्गतो कञ्चनग्विकसकासो द्वत्तिसवरलक्खणो ॥ २३ ॥ तस्सापि व्यामप्पभा काया दिवा रति निरंतरं दिसो दिसं निच्छरन्ति तीणियोजनसो पभा ||२४|| सत्ततिवस्स सहस्सानि आयु तस्स महेसिनो तावता तिट्ठमानो सो तारेसि जनतं बहुं ॥ २५ ॥ धम्ममेघो पवस्सेत्वा तेमयित्वा सदेवके खेमं तं पापयित्वान निब्बुतो सो ससावको ॥ २६ ॥ अनुव्यञ्जनासम्पन्नं द्वत्तिसवरलक्खनं सब्बं समन्तरहितं ननु रित्ता सब्बसङखरा ||२७|| सिखी मुनिवरो बुद्धो दुस्सारामम्हि निब्बुतो तत्थेव तस्स थूपवरो तीणियोजनमुग्गतोति ॥२८॥ सिखिस्स भगवतो वंसो वीसतिमो ॥२०॥ २२ – वेस्सभू ( २१ ) तत्थेव मण्डकप्पम्हि असमो अप्पटिपुग्गलो वेस्सभु नाम नामेन लोके उप्पज्जि सो जिनो ॥ १॥ आदित्तं ति च रागग्गितण्हानं विजितं सदा नागो व बन्धनं छेत्वा पत्तो सम्बोधि उत्तमं ॥२॥ धम्मचक्कप्पवत्तेन्ते वेसभू लोकनायको असीतिकोटिसहस्सानं पठमाभिसमयो अहु || ३ || पक्कन्ते चारिकं रट्ठ े लोकजेट्ठ े नरासभे सत्ततिकोटिसहस्सानं दुतियाभिसमयो अहु ॥ ४ ॥ महादिट्ठि विनोदेन्तो पाटिहीरं करोति सो समागता नरमरू दससहस्सी सदेवके महा - अच्छरियं दिस्वा अब्भुतं लोमहंसनं देवा चेव मनुस्सा च बुज्झरे सद्विकोटिया ॥ ६ ॥ सन्निपाता तयो आसुं वेस्सभुस्स महेसिनो खीणासवानं विमलानं सन्तचित्तानं तादिनं ॥७॥ 11411 1. Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ६१ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82