Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
६० ]
बुद्धवंसो
भिक्खुसतसहस्सानं पठमो आसि समागमो असीतिभिक्खुसहस्सानं दुतियो आसि समागमो ||७|| सत्ततिभिक्खु सहस्सानं तितियों आसि समागमो । अनुपलित्तो पदुमं व तोयम्हि सम्पवद्धितं ॥८॥ अहं तेन समयेन अरिन्दगो नाम खत्तियो सम्बुद्धपमुखं सघं अन्नपानेन तप्पयि ॥९॥ बहुं दुस्सवरं दत्वा दुस्सकोटि अनप्पकं अलंकतं हत्थियान सम्बुद्धस्स अदासहं ॥ १० ॥ हत्थियानं निम्मिनित्वा कप्पियं उपनामयि पूरयिं मानसं मय्हं निच्चं दव्हं उपट्ठितं ॥ ११ ॥ सो पि मे बुद्धो व्याकासि लोकग्गनायको एकतिसे इतो कप्पे अयं बुद्धो भविस्सति ॥१२॥ अहु कपिलव्हये रम्मे. पे..... . [ २०११४ ]
[ २१।२०
पे.. हेस्साम सम्मुखा इमं [४।१३ ] ॥१३॥ तस्साहं वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवत अधिट्ठासि दसपारमिपूरिया ॥ १४॥ नगरं अरुणवती नाम अरूणो नाम खत्तियो भावती नाम जनिका सिखिस्स च महेसिनो ॥ १५॥ सत्तवस्ससहस्सानि अगारं अज्झ सो वसि सुचन्दो गिरि वहनो तयो पासादमुत्तमा ॥ १६ ॥ चतुवीसतिसहस्सानि नारियो समलङ्कता सब्बकामा नाम नारी अतुलो नाम अत्रजो ॥१७॥ निमित्तं चतुरो दिस्वा हत्थियानेन निक्खमि अट्टमासं पधानचारं अचरि पुरिसुत्तमो ॥१८॥ ब्रह्मना याचितो सन्तो सिखी लोकग्गनायको वत्ति चक्कं महावीरो मिगादये नरुत्तमो ॥ १९ ॥ अभिभू सम्भवो नाम अहेसुं अग्गसावका खेमङ्करो उपट्ठाको सिखिस्स पि महेसिनो ॥२०॥ अखिला चेव पदुमा च अहेसुं अग्गसाविका बोधि तस्स भगवतो पुण्डरीको ति वुच्चति ॥२१॥ सिरिवड्ढो च चन्दो च अहेसुं अग्गुपट्ठका चित्ता चेव सुगुत्ता च अहेसुं अग्गुपट्टिका ॥२२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82