Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२३।२२ ]
ककुसन्धो
[ ६३
दामा चेव समाला च अहेसं अग्गसाविका बोधि तस्स भगवतो महासालो ति वुच्चति ॥२४॥ सोटिको चेव रम्मो च अहेसुं अग्गुपट्ठका गोतमी च सिरिमा च अहेसुं अग्गुपट्टिका ॥२५॥ सट्ठिरतनं-उब्बेधो हेमयूपसमुपमो काया निच्छरति रंसि रत्ति व पब्बते सखी ॥२६॥ सट्टि वस्ससहस्सानि आयु विज्जति तावदे तावता तिमानो सो तारेसि जनतं बहुं ॥२७।। धम्मं वित्थारिकं कत्वा विभजित्वा महाजनं धम्मनावं ठपेत्वान निब्बुतो सो ससावको ॥२८।। दस्सनेयं महाजनं विहारं चिरियापथं सब्बं समन्तरहितं ननु रित्ता सव्वसङखरा ॥२९।। वेस्सभू जिनवरो सत्था खेमाराम्हि निब्बुतो धातुविट्ठारिकं आसि तेसु तेसु पदेसतो ति ॥३०॥
वेस्सभुस्स भगवतो वंसो एकवीसतिमो ॥२१॥
२३-ककुसन्धो ( २२ ) वेस्सभुस्स अपरेन सम्बुद्धो द्विपदुत्तमो ककुसन्धो नाम नामेन अप्पमेय्यो दुरासदो ॥१॥ उग्घाटेत्वा सब्बभवं चरिया-पारमिङ्गतो सीहो व पञ्चरं भेत्वा यत्तो सम्बोधि उत्तमं ॥२॥ धम्मचक्कप्पवत्तेन्ते ककुसन्धे लोकनायके चत्तारीसं कोटिसहस्सानं पठमाभिसमयो अहु ॥३॥ अत्तलिक्खम्हि आकासे यमकं कत्वा विकुब्बनं तिसकोटिसहस्सानं बोधेसि देवमानुसे ॥४॥ नरदेवस्स यक्खस्स चतुसच्चप्पकासने धम्माभिसमयो तस्स गणनातो असङखेय्यो ॥५।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82