Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२४।२३ ]
कोणागमनो
[ ६५
अच्चुतो च समनो च अहेसुं अग्गुपट्टका नन्दा चेव सुनन्दा च अहेसुं अग्गपट्टिका ॥२२॥ चत्तरारीसरतनानि अच्चुगतो महामुनि कनकप्पभा निच्छरन्ति समत्ता द्वादसयोजनं ॥२३॥ चत्तारिसवससहस्सानि आयु तस्स महेसिनो तवता तिट्ठमानो तारेसि जनतं वहुं ॥२४॥ धम्मापणं पसारेत्वा नरनारिनं सदेवके नदित्वा सालनादञ्च निव्वुतो सो ससावको ॥२५।। अट्टङगवचनसम्पन्नो अच्छिद्दानि निरन्तरं सव्वं समन्तरहितं ननु रित्ता सव्वसङखाटा ॥२६॥ ककुसन्धो जिनवरो खेमारामम्हि निव्वुतो तत्थेव तस्स थूपवरो गावुतनभमुग्गतो ति ॥२७॥
ककुसन्धस्स भगवतो वंसो द्वावीसतिमो ॥२२॥
२४—कोणागमनो ( २३ ) ककुसन्धस्स अपरेन सम्बुद्धो द्विपदुत्तमो कोणागमनो नाम जिनो लोकजेट्ठो नरासभो ॥१॥ दसधम्मे परयित्वान कन्तारं समतिक्कमि पवाहिय मलं सब्बं पत्तो सम्बोधिं उत्तमं ॥२॥ धम्मचक्कप्पवत्तेन्ते कोणागमने नायके तिसकोटिसहस्सानं पठमाभिसमयो अहु ॥३॥ पाटिहीरं करोन्ते च परवादप्पमद्दने वीसतिकोटिसहस्सानं दुतियाभिसमयो अहु ॥४॥ ततो विकुब्बनं कत्वा जिनो देवपुरं गतो वसति तत्थ सम्बुद्धो सिलायं पण्डुकम्बले ॥५।। पकरणे सत्त देसेन्तो वस्सं वसति सो मुनि दसकोटिसहस्सानं तितियाभिसमयो अहु ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82