Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 64
________________ बुद्धवंसो अजपालरुक्खमूलम्हि निसीदित्वा तथागतो तथा पायासं पग्गय्ह नेरञ्जरं उपेहिति ॥ १५ ॥ नेरञ्जराय तीरम्हि पायासं असति जिनो पटियत्तवरमग्गेन बोधिमूलं उपेहिति ॥ १६ ॥ ततो पदक्खिणं कत्वा बोधिमण्डं अनुत्तरं अस्सत्थमूले सम्वोधि बुज्झिस्सति महायसो ॥१७॥ इमस्स जनिका माता माया नाम भविस्सति पिता सुद्धोदनो नाम अयं हेस्सति गोतमो ॥ १८ ॥ अनासवा वीतरागा सन्तचित्ता समाहिता कोलितो उपतिस्सो च अग्गा हेस्सन्ति सावका ॥ १९ ॥ आनन्दो नामुपट्ठाको उपस्सिति मं जिन खेमा उप्पलवण्णा च अग्गा हेस्सन्ति साविका ॥ २० ॥ अनासवा वीतरागा सन्तचित्ता समाहिता बोधि तस्स भगवतो अस्सत्थो ति पवुच्चति ॥२१॥ तस्साहं वचनं सुत्वा भीय्यो चित्तं पसादयि उत्तरिवत अधिट्टासि दसपारमिपूरिया ॥२२॥ नगरं बन्धुमती नाम बन्धुमो नाम खत्तियो माता बन्धुमती नाम विपस्सिस्स महेसिनो ॥२३॥ अट्ठवस्ससहस्सानि अगारं अज्झ सो वसि ५८ ] नन्दो सुनन्दो सिरिमा तयो पासादमुत्तमा ||२४|| तिचत्तारि सहस्सानि नारियो समलङ्कता सुतना नाम सा नारी संवट्ठक्खन्दो नाम जो ॥ २५ ॥ निमित्तं चतुरो दिस्वा रथयानेन निक्खमि अनून अट्ठमासानि पधानं पदहि जिनो ॥ २६॥ ब्रह्मना याचितो सन्तो विपस्सी लोकनायको वत्ति चक्कं महावीरो मिगदाये नरुत्तमो ॥२७॥ खन्धो च तिस्सो नाम च अहेसुं अग्गसावका असोको नामुपट्ठाको विपस्सिस्स महेसिनो ॥२८॥ चन्दा च चन्दमित्ता च अहेसुं अग्गसाविका बोधि तस्स भगवतो पाटलीति पवुच्चति ॥ २९ ॥ पुनब्बसुमित्तो नागो च अहेसुं अग्गुपट्टका सिरिमा उत्तरा चेव अहेसुं अग्गुपट्टिका ॥ ३० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २०१९ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82