Book Title: Buddha Vanso
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
५६ ]
बुद्धवंसो
सुत्तन्तं विनयं चापि नवगं मृत्युसासनं सब्बं परियापुणित्वान सोर्भाय जिनसासनं ॥ १२ ॥ तत्थप्पमत्तो विहरन्तो ब्रह्मं भावेत्वा भावनं अभिज्ञासु पारमिं गन्त्वा ब्रह्मलोके अगच्छहं ॥१३॥ कासिकं नाम नगरं जयसेनो नाम खत्तियो सिरिमा नाम जनिका फुस्सस्सपि महेसिनो ॥ १४ ॥ छब्बस्ससहस्सानं अगारं अज्झ सो वसि गरुळा-हंसा-सुवण्णभरा तयो पासादमुत्तमा ॥ १५ ॥ तेवीसतिसहस्सनि नारियो समलङकता किसागोतमी नाम नारी आनन्दो नाम अत्रजो ॥१६॥ निमित्ते चातुरो दिस्वा हत्थियानेन निक्खमि छमासं पधानं चारं अचरि पुरिसुत्तमो ॥१७॥ ब्रह्मना याचितो संतो फुस्सो लोकग्गनायको वत्ति चक्कं महावीरो मिगदाये नरुत्तमो ||१८|| सुखितो धम्मसेनो च अहेसुं अग्गसावका सम्भियो नामुपट्ठाको फुस्सस्स च महेसिनो ॥ १९ ॥ चाला च उपचाला च अहेसुं अग्गसाविका बोधि तस्स भगवतो आमण्डो ति पवुच्चति ||२०|| धनञ्जयो विसाखो च अहेसुं अग्गुपटुका पदुमा चैव नागा च अहेसुं अग्गुपट्टिका ॥ २१॥ अट्टपञ्ञासरतनं सो पि अच्चुगतो मुनि सोभति सतरंसि व उळुराजा व पूरितो ॥२२॥ नवति वस्ससहस्सानि आयु विज्जति तावदे तावता तिट्ठमानो सो तारेसि जनत वहुं ॥२३॥ ओवादेत्वा बहू सत्ते सन्तारेत्वा महाजने सो पि सत्था अतुलयसो निब्बुतो सो ससावको ||२४|| फुस्सो जिनवरो सत्या सोनारामम्हि निब्बुतो धातुवित्थारिकं आसि तेसु तेसु पदेसतो ति ॥ २५ ॥ फुस्सस्स भगवतो वंसो अठ्ठारसमो ॥ १८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १९।१८
www.umaragyanbhandar.com

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82